Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Garuḍapurāṇa

Lalitavistara
LalVis, 3, 28.9 abhilakṣitapuruṣayugasampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
Mahābhārata
MBh, 3, 281, 78.1 yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye /
MBh, 5, 124, 11.2 abhilakṣyair nipātyante tāvacchāmyatu vaiśasam //
MBh, 6, 57, 3.1 nābhilakṣyatayā kaścinna śaurye na parākrame /
Rāmāyaṇa
Rām, Yu, 61, 17.1 nairṛtendramahāvīryasvareṇa tvābhilakṣaye /
Rām, Yu, 63, 33.1 abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ /
Bhāratamañjarī
BhāMañj, 13, 747.2 aviluptaḥ kathaṃ brahmannityatuṣṭo 'bhilakṣyase //
Garuḍapurāṇa
GarPur, 1, 103, 3.2 apramattaścaredbhaikṣyaṃ sāyāhne nābhilakṣitaḥ //