Occurrences

Liṅgapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Toḍalatantra
Dhanurveda
Haribhaktivilāsa

Liṅgapurāṇa
LiPur, 1, 85, 56.2 aṅganyāsaḥ karanyāso dehanyāsa iti tridhā //
LiPur, 1, 85, 58.1 aṅganyāsaṃ tataḥ paścādakṣarāṇāṃ vidhikramāt /
LiPur, 1, 85, 64.1 aṅganyāsaṃ nyasetpaścādeṣa sādhāraṇo vidhiḥ /
LiPur, 1, 85, 73.1 kṛtvāṅganyāsamevaṃ hi mukhāni parikalpayet /
Garuḍapurāṇa
GarPur, 1, 11, 12.1 karamadhye netrabījam aṅganyāso 'pyayaṃ kramaḥ /
GarPur, 1, 22, 4.1 mahāmudrā hi sarveṣāṃ karāṅganyāsamācaret /
GarPur, 1, 31, 7.1 aṅganyāsaṃ tataḥ kuryād ebhir mantrair vicakṣaṇaḥ /
GarPur, 1, 32, 16.2 vyāpakaṃ mūlamantreṇa cāṅganyāsaṃ tataḥ param //
GarPur, 1, 32, 20.2 aṅganyāsaṃ ca kṛtvā tu mudrāḥ sarvāḥ pradarśayet /
GarPur, 1, 40, 16.2 vastrālaṃkārabhogāṃśca hyaṅganyāsaṃ ca dhūpakam //
Kālikāpurāṇa
KālPur, 53, 36.1 aṅganyāsakaranyāsau tataḥ kuryāt krameṇa ca /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 44.1 aṅganyāsaṃ tataḥ kṛtvā vāmahaste sureśvari /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 54.1 aṅganyāsaṃ tataḥ kṛtvā ācamya parameśvari /
ToḍalT, Caturthaḥ paṭalaḥ, 23.1 varṇanyāsaṃ tataḥ kṛtvā karāṅganyāsamācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 42.1 aṅganyāsaṃ maheśāni prāṇāyāmaṃ tataḥ param /
Dhanurveda
DhanV, 1, 18.1 aṅganyāsas tataḥ kāryaḥ śivoktaḥ siddhim icchatā /
DhanV, 1, 19.3 aṅganyāse ca mantraḥ /
Haribhaktivilāsa
HBhVil, 3, 331.1 aṅganyāsaṃ svamantreṇa kṛtvāthābjaṃ jalāntare /