Occurrences

Rāmāyaṇa
Divyāvadāna

Rāmāyaṇa
Rām, Ay, 53, 3.2 āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti //
Rām, Utt, 73, 19.2 mamāgamanam ākhyāya śabdāpaya ca māṃ ciram //
Rām, Utt, 79, 16.2 śabdāpayata dharmātmā tāścainaṃ ca vavandire //
Rām, Utt, 84, 8.1 yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ /
Rām, Utt, 87, 1.2 ṛṣīn sarvānmahātejāḥ śabdāpayati rāghavaḥ //
Divyāvadāna
Divyāv, 1, 102.0 dāsakaḥ saṃlakṣayati pālakaḥ sārthavāhaṃ śabdāpayiṣyati //
Divyāv, 1, 103.0 pālako 'pi saṃlakṣayati dāsakaḥ sārthavāhaḥ śabdāpayiṣyatīti //
Divyāv, 1, 112.0 dāsakaḥ kathayati mama buddhirutpannā pālakaḥ sārthavāhaṃ śabdāpayiṣyati //
Divyāv, 1, 113.0 pālako 'pi kathayati mama buddhirutpannā dāsakaḥ sārthavāhaṃ śabdāpayiṣyati //
Divyāv, 2, 210.0 sa dūtena gatvā uktaḥ pūrṇa devastvāṃ śabdāpayatīti //
Divyāv, 2, 211.0 sa vicārayitum ārabdhaḥ kimarthaṃ māṃ rājā śabdāpayati sa saṃlakṣayati gośīrṣacandanenāsau rājā svasthībhūtaḥ //
Divyāv, 2, 231.0 apare kathayanti pūrṇamapi śabdāpayāmaḥ //
Divyāv, 13, 77.1 sa bhoktukāmāvarjitasaṃtatiḥ kṣudhāsaṃjanitadaurmanasyaḥ śabdāpayitumārabdhaḥ amba ambeti //
Divyāv, 13, 244.1 gaccha taṃ śabdāpayeti //
Divyāv, 13, 245.1 sa gatvā śabdāpayitumārabdhaḥ //
Divyāv, 13, 251.1 na jāne kaṃ śabdāpayāmīti //