Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 101.0 tato bhagavatā kroḍamallakasya nāmnā dakṣiṇā ādiṣṭā //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 111.0 tataḥ kroḍamallakāḥ pradhāvitāḥ bhūmau nipatitaṃ gṛhṇīma iti //
Divyāv, 7, 113.0 tataḥ kroḍamallakaḥ kathayati yadyasya rājñaḥ prabhūtamannam svāpateyamasti santyanye 'pi asmadvidhā duḥkhitakā ākāṅkṣante //
Divyāv, 7, 115.0 tasya kroḍamallakasya cittavikṣepo jātaḥ na śakyaṃ tena tathā cittaṃ prasādayitum yathāpūrvam //
Divyāv, 7, 182.0 tayā kroḍamallakena bhikṣāmaṭantyā uccaśabdaḥ śrutaḥ //
Divyāv, 13, 101.1 te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau //
Divyāv, 13, 103.1 tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 190.1 sa kroḍamallakānāṃ madhye praviṣṭaḥ //
Divyāv, 13, 201.1 te bhūyo dvidhā bhūtā evam yāvat svāgato 'nyaśca kroḍamallakaḥ praviṣṭaḥ //
Divyāv, 13, 203.1 te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 207.1 tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 209.1 kroḍamallakā ye tasya gṛhaṃ pratiśaraṇabhūtāste sarve saṃnipatitāḥ praveṣṭumārabdhāḥ //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 310.1 yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ tadā sāmantakena śabdo visṛtaḥ śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ //
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 490.1 tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ uktaśca kroḍamallakānāṃ madhye prativaseti //
Divyāv, 13, 502.1 yadapakāraḥ kṛtaḥ tena pañcajanmaśatāni kroḍamallako jātaḥ //
Divyāv, 13, 503.1 yāvadetarhyapi caramabhaviko 'pi tatkroḍamallaka eva jātaḥ //