Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Bhāratamañjarī
Kathāsaritsāgara
Nibandhasaṃgraha
Haṭhayogapradīpikā

Arthaśāstra
ArthaŚ, 1, 17, 24.1 tasmād ṛtumatyāṃ mahiṣyām ṛtvijaścarum aindrābārhaspatyaṃ nirvapeyuḥ //
Mahābhārata
MBh, 1, 3, 89.2 upādhyāyinī te ṛtumatī /
MBh, 13, 44, 15.1 trīṇi varṣāṇyudīkṣeta kanyā ṛtumatī satī /
Manusmṛti
ManuS, 9, 88.1 kāmam ā maraṇāt tiṣṭhed gṛhe kanyartumaty api /
ManuS, 9, 89.1 trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī /
ManuS, 9, 92.1 pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran /
Amarakośa
AKośa, 2, 285.1 ṛtumatyapyudakyāpi syādrajaḥ puṣpamārtavam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 6.1 bhīrugarbhiṇyṛtumatīprodvṛttaphalayoniṣu /
Divyāvadāna
Divyāv, 2, 37.0 tenāvaśyaṃ nirbandhaṃ jñātvā abhihitā yadā saṃvṛttā ṛtumatī tadā mamārocayiṣyasīti //
Liṅgapurāṇa
LiPur, 2, 25, 68.2 ṛtumatīṃ vāgīśvaraśaktimāvāhayāmi //
Suśrutasaṃhitā
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 3, 8.2 harṣautsukyaparāṃ cāpi vidyādṛtumatīm iti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Bhāratamañjarī
BhāMañj, 1, 203.1 mahiṣyāmṛtumatyāṃ sa girikāyāṃ narādhipaḥ /
Kathāsaritsāgara
KSS, 5, 1, 40.1 ṛtumatyāṃ hi kanyāyāṃ bāndhavā yāntyadhogatim /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 1.0 punaḥ athavā vyādhibhedaṃ śarīre sukhasādhyatvādikarmabodhārthaṃ daurhṛdaviśeṣair bījasya saṃyogo ṛtumatyā gṛhītagarbhāyā garbhasya sadyogṛhītagarbhalakṣaṇaṃ īśvaram akālaśabda padyair aviśiṣṭakāraṇād śukrārtavamūlatvācchukrārtavayoḥ ityādi //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 91.1 ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet /