Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra

Aitareyabrāhmaṇa
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
Atharvaveda (Paippalāda)
AVP, 4, 40, 3.1 trayas tiṣṭhanti sukṛtasya loke trayo 'tīkāśās trīṇi śīrṣāṇy eṣām /
Kauśikasūtra
KauśS, 5, 1, 5.0 anatīkāśam avacchādyārajovitte kumāryau yena haretāṃ tato naṣṭam //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 21.0 so 'yam ātmano 'tīkāśaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 8.3 nakṣatrāṇāṃ mātīkāśāt pāhi //
Taittirīyasaṃhitā
TS, 6, 1, 1, 7.0 dikṣv atīkāśān karoty ubhayor lokayor abhijityai //
TS, 6, 1, 1, 33.0 nakṣatrāṇām atīkāśāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //