Occurrences

Aṣṭasāhasrikā
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Haṭhayogapradīpikā
Rasaratnasamuccayaṭīkā

Aṣṭasāhasrikā
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
ASāh, 4, 2.7 tairmaṇiratnaguṇaiḥ parā tatra karaṇḍake spṛhotpadyate /
Daśakumāracarita
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 346.1 hemakaraṇḍakācca vāsatāmbūlavīṭikāṃ karpūrasphuṭikāṃ pārijātakaṃ copayujyālaktakapāṭalena tadrasena sudhābhittau cakravākamithunaṃ niraṣṭhīvam //
Kāmasūtra
KāSū, 1, 4, 4.4 tatra rātriśeṣam anulepanaṃ mālyaṃ sikthakaraṇḍakaṃ saugandhikapuṭikā mātuluṅgatvacastāmbūlāni ca syuḥ /
Matsyapurāṇa
MPur, 82, 10.2 nānāphalasamāyuktau ghrāṇagandhakaraṇḍakau /
MPur, 146, 64.1 cakre vilolaṃ niḥśeṣaṃ tumbīghaṭakaraṇḍakam /
Narmamālā
KṣNarm, 2, 126.2 puraścāptāṃ siddhikāmaścaṇḍālīṃ sakaraṇḍakām //
KṣNarm, 3, 23.1 madaśauṇḍaṃ samuddaṇḍacaṇḍaṃ sukhakaraṇḍakam /
Rasaratnasamuccaya
RRS, 13, 31.2 ramye karaṇḍake kṣiptvā sthāpayet tadanantaram //
RRS, 15, 17.2 ekīkṛtya kṣipetsarvaṃ nārikelakaraṇḍake //
RRS, 15, 35.3 cūrṇīkṛtya prayatnena kṣipetkācakaraṇḍake //
RRS, 15, 43.1 dravairathātape śuṣkaṃ kṣipedramye karaṇḍake /
RRS, 15, 72.2 paṭacūrṇamataḥ kṛtvā kṣipecchuddhakaraṇḍake //
Rasendracūḍāmaṇi
RCūM, 13, 6.1 samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake /
RCūM, 13, 48.2 paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake //
RCūM, 13, 62.2 paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake //
RCūM, 14, 218.2 śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake //
RCūM, 16, 20.1 kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake /
Ānandakanda
ĀK, 1, 26, 238.2 rūpikā kūpikā siddhā golaṃ caiva karaṇḍakam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 9.1 gopanīyaṃ prayatnena yathā ratnakaraṇḍakam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //