Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 9, 9, 5.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ //
AVŚ, 9, 10, 7.2 sā cittibhir ni hi cakāra martyān vidyud bhavantī prati vavrim auhata //
Kāṭhakasaṃhitā
KS, 15, 4, 22.0 asir vālāvṛto vavrir vālapratigrathitā barāsī dāmatūṣā vatsataro vā śabalo dakṣiṇā //
Ṛgveda
ṚV, 1, 46, 9.2 svaṃ vavriṃ kuha dhitsathaḥ //
ṚV, 1, 54, 10.2 abhīm indro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate //
ṚV, 1, 116, 10.1 jujuruṣo nāsatyota vavrim prāmuñcataṃ drāpim iva cyavānāt /
ṚV, 1, 164, 7.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ //
ṚV, 1, 164, 29.2 sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata //
ṚV, 4, 42, 1.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ //
ṚV, 4, 42, 2.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ //
ṚV, 5, 19, 1.1 abhy avasthāḥ pra jāyante pra vavrer vavriś ciketa /
ṚV, 5, 19, 1.1 abhy avasthāḥ pra jāyante pra vavrer vavriś ciketa /
ṚV, 5, 74, 5.1 pra cyavānāj jujuruṣo vavrim atkaṃ na muñcathaḥ /
ṚV, 9, 69, 9.2 sutāḥ pavitram ati yanty avyaṃ hitvī vavriṃ harito vṛṣṭim accha //
ṚV, 9, 71, 2.2 jahāti vavrim pitur eti niṣkṛtam upaprutaṃ kṛṇute nirṇijaṃ tanā //
ṚV, 10, 4, 4.2 śaye vavriś carati jihvayādan rerihyate yuvatiṃ viśpatiḥ san //
ṚV, 10, 5, 5.2 antar yeme antarikṣe purājā icchan vavrim avidat pūṣaṇasya //