Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 45, 6.3 dharmātmā ca mahātmā ca prajāpālaḥ pitā tava /
MBh, 1, 57, 68.79 ahaṃ prabhuḥ pradāne tu prajāpālaḥ prajārthinām /
MBh, 5, 86, 17.2 maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ //
MBh, 12, 63, 19.1 sthāpayitvā prajāpālaṃ putraṃ rājye ca pāṇḍava /
MBh, 12, 67, 15.2 etasmāt kāraṇād devāḥ prajāpālān pracakrire //
MBh, 12, 322, 44.1 yuṣmatkṛtam idaṃ śāstraṃ prajāpālo vasustataḥ /
MBh, 14, 4, 27.3 maruttaḥ sahitaiḥ sarvaiḥ prajāpālair narādhipaḥ //
MBh, 15, 15, 15.2 rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 27.2 yena rājyasukhāndhena prajāpālaḥ pitā hataḥ //
BKŚS, 1, 76.1 dhriyamāṇe prajāpāle jyeṣṭhe bhrātari pālakaḥ /
Harivaṃśa
HV, 5, 27.2 mahatā rājarājyena prajāpālaṃ mahādyutim //
Kūrmapurāṇa
KūPur, 1, 13, 10.2 yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 135.2 brahmā viṣṇuḥ prajāpālo haṃso haṃsagatiryamaḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 29.1 adaṇḍyā hastino 'śvāś ca prajāpālā hi te smṛtāḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 68.1 tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 23.1 nāvadhyeyaḥ prajāpālaḥ prajābhiraghavānapi /
BhāgPur, 4, 14, 11.1 nirūpitaḥ prajāpālaḥ sa jighāṃsati vai prajāḥ /
Bhāratamañjarī
BhāMañj, 15, 18.2 gūḍhamantraḥ prajāpāla unmūlā hi nṛpaśriyaḥ //