Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 1, 38, 8.2 tato dharmavihīnānāṃ gatir iṣṭā na vidyate /
MBh, 1, 105, 7.46 tata iṣṭe 'hani prāpte muhūrte sādhusaṃmate /
MBh, 3, 33, 34.1 tathaiva dhātā bhūtānām iṣṭāniṣṭaphalapradaḥ /
Rāmāyaṇa
Rām, Utt, 48, 6.3 dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 67.1 tatreṣṭāḥ sacatuḥsnehā doṣasaṃsarga iṣyate /
AHS, Utt., 7, 37.2 na brūyād viṣayairiṣṭaiḥ kliṣṭaṃ ceto 'sya bṛṃhayet //
AHS, Utt., 32, 33.1 mārkavasvarasakṣīratoyānīṣṭāni nāvane /
Kāvyālaṃkāra
KāvyAl, 6, 48.2 viśeṣeṇaiva tatreṣṭā yutkurajvarajiṣṇucaḥ //
Matsyapurāṇa
MPur, 68, 2.3 rogadaurgatyarūpeṇa tathaiveṣṭavadhena ca //
Suśrutasaṃhitā
Su, Utt., 55, 35.2 nidrāghāte pibet kṣīraṃ svapyācceṣṭakathā naraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 9.3 vartate tatra bhadre tvaṃ yatheṣṭaṃ vastum arhasi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 118, 34.1 devendraṃ vāgbhir iṣṭābhir narmadājalasaṃsthitam /
Yogaratnākara
YRā, Dh., 250.2 kūpikāṃ kaṇṭhamānena pūrayediṣṭavālukāḥ //