Occurrences

Baudhāyanagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 23.1 agnyādheyam agnihotram agnyupasthānam agnicayanaṃ sāvitraṃ nāciketaṃ cāturhotrīyaṃ vaiśvasṛjāruṇā iti sabrāhmaṇāni sānubrāhmaṇāny āgneyāni //
Kāṭhakasaṃhitā
KS, 7, 5, 24.0 tasmā etad bhāgadheyam akalpayad yad agnyupasthānam //
KS, 7, 6, 24.0 tasmai haitad agnyupasthānam uvāca //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 8, 32.0 idaṃ vāvāgnyupasthānam āsety abhiśastyā enaṃ pāti //
MS, 1, 6, 10, 39.0 atho agnyupasthānaṃ vācayitavyaḥ //
Vaitānasūtra
VaitS, 2, 3, 25.1 brāhmaṇoktam agnyupasthānam //
Vārāhaśrautasūtra
VārŚS, 1, 5, 3, 11.0 sāyaṃ prātar agraṃ bhaktasya brāhmaṇakulaṃ hared agnyupasthānaṃ ca vācayet //
VārŚS, 1, 5, 4, 32.1 yathākālam agnyupasthānayājamāne japet //
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 12.1 nityam agnyupasthānaṃ vācayitavyaḥ //
ĀpŚS, 6, 16, 1.1 agnyupasthānaṃ vyākhyāsyāmaḥ //
ĀpŚS, 6, 25, 1.1 pravasan kāle vihāram abhimukho 'gnyupasthānaṃ japati //
ĀpŚS, 6, 26, 6.1 agnyupasthānavad atra samidho diśāṃ copasthānam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 6.0 agnyupasthānasyānarthaluptaṃ pravasañjapet //