Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Vaikhānasadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 15.2 pavamānaḥ suvarjana iti /
BaudhDhS, 2, 8, 13.4 pavamānaḥ suvarjana iti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 21, 5.6 pavamānaḥ suvarjanaḥ /
HirGS, 2, 18, 9.6 pavamānaḥ suvarjanaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //