Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Liṅgapurāṇa
Bhāratamañjarī
Sātvatatantra

Buddhacarita
BCar, 5, 74.2 madhurākṣarayā girā śaśāsa dhvajinīmadhyamiva praveṣṭukāmaḥ //
Mahābhārata
MBh, 2, 24, 14.2 dhvajinyā vyajayad rājan puraṃ pauravarakṣitam //
MBh, 3, 252, 15.2 madantare tvaddhvajinīṃ praveṣṭā kakṣaṃ dahann agnir ivoṣṇageṣu //
MBh, 3, 255, 7.2 jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe //
MBh, 3, 255, 8.2 parīpsamānaḥ sauvīraṃ jaghāna dhvajinīmukhe //
MBh, 4, 49, 12.1 sa tena rājñātirathena viddho vigāhamāno dhvajinīṃ kurūṇām /
MBh, 5, 152, 22.1 vāhinī pṛtanā senā dhvajinī sādinī camūḥ /
MBh, 6, 17, 31.1 tat sindhupatinā rājan pālitaṃ dhvajinīmukham /
MBh, 6, 20, 20.1 anantarūpā dhvajinī tvadīyā narendra bhīmā na tu pāṇḍavānām /
MBh, 6, 50, 82.1 sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ /
MBh, 6, 55, 119.1 nikṛttayantrā nihatendrakīlā dhvajā mahānto dhvajinīmukheṣu /
MBh, 6, 55, 126.2 vitrāsya senāṃ dhvajinīpatīnāṃ siṃho mṛgāṇām iva yūthasaṃghān /
MBh, 6, 55, 132.3 kirīṭivitrāsitasarvayodhā cakre niveśaṃ dhvajinī kurūṇām //
MBh, 6, 57, 6.1 dhvajinīṃ dhārtarāṣṭrāṇāṃ dīnaśatrur adīnavat /
MBh, 6, 113, 5.3 pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan //
MBh, 7, 56, 25.1 ahaṃ dhvajinyaḥ śatrūṇāṃ sahayāḥ sarathadvipāḥ /
MBh, 7, 67, 5.2 arjuno dhvajinīṃ rājann abhīkṣṇaṃ samakampayat //
MBh, 7, 129, 15.2 viśeṣataḥ kauravāṇāṃ dhvajinyām atidāruṇam //
MBh, 7, 138, 13.2 sā bhūya eva dhvajinī vibhaktā vyarocatāgniprabhayā niśāyām //
MBh, 7, 138, 14.2 kṣaṇena sarve vihitāḥ pradīpā vyadīpayaṃśca dhvajinīṃ tadāśu //
MBh, 7, 138, 16.1 prakāśitāyāṃ tu tathā dhvajinyāṃ droṇo 'gnikalpaḥ pratapan samantāt /
MBh, 7, 138, 23.2 tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā //
MBh, 7, 144, 12.3 apovāha rathenāśu sārathir dhvajinīmukhāt //
MBh, 7, 159, 31.1 sā tu samprāpya viśrāmaṃ dhvajinī tava bhārata /
MBh, 7, 170, 23.2 tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho //
MBh, 8, 26, 74.2 sa cālokya dhvajinīṃ pāṇḍavānāṃ dhanaṃjayaṃ tvarayā paryapṛcchat //
MBh, 8, 31, 17.2 citravarmāṅgadaḥ sragvī pālayan dhvajinīmukham //
MBh, 9, 3, 35.1 dhvajinyāṃ hatanetrāyāṃ yatheṣṭaṃ śvetavāhanaḥ /
MBh, 9, 17, 10.2 akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ //
MBh, 9, 23, 17.1 anantakalpā dhvajinī bhūtvā hyeṣāṃ mahātmanām /
Rāmāyaṇa
Rām, Ay, 33, 4.1 tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate /
Rām, Ay, 78, 1.1 tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm /
Rām, Ay, 83, 21.1 sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam /
Rām, Ay, 87, 1.1 tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ /
Rām, Ki, 63, 13.1 sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau /
Rām, Su, 34, 23.2 dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte //
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Rām, Yu, 16, 29.1 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām /
Amarakośa
AKośa, 2, 544.2 dhvajinī vāhinī senā pṛtanānīkinī camūḥ //
Kirātārjunīya
Kir, 7, 17.2 āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ //
Kir, 13, 9.2 pṛthubhir dhvajinīsravair akārṣīccakitodbhrāntamṛgāṇi kānanāni //
Kir, 14, 26.2 yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ //
Kir, 14, 58.1 śivadhvajinyaḥ pratiyodham agrataḥ sphurantam ugreṣumayūkhamālinam /
Kir, 16, 10.1 asṛṅnadīnām upacīyamānair vidārayadbhiḥ padavīṃ dhvajinyāḥ /
Kir, 16, 13.2 nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ //
Kir, 17, 31.2 samākulāyā nicakhāna dūraṃ bāṇān dhvajinyā hṛdayeṣv arātiḥ //
Liṅgapurāṇa
LiPur, 1, 21, 81.2 ghaṇṭāpriyo dhvajī chattrī pinākī dhvajinīpatiḥ //
Bhāratamañjarī
BhāMañj, 7, 708.1 tataḥ kṣīṇe kṣapākāle dhvajinī rājayakṣmaṇi /
BhāMañj, 10, 14.1 dhvajinī vīrahīneva goṣṭhīva budhavarjitā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 152.1 māgadhadhvajinīdhvaṃsī mathurāpurapālakaḥ /