Occurrences

Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 2, 14.2 apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam /
MBh, 2, 2, 23.5 dārukeṇa ca sūtena sahito devakīsutaḥ /
MBh, 2, 42, 54.2 yojayitvā mahārāja dārukaḥ pratyupasthitaḥ //
MBh, 3, 19, 12.1 dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃcana /
MBh, 3, 19, 30.1 sa nivarta rathenāśu punar dārukanandana /
MBh, 3, 19, 33.1 na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja /
MBh, 3, 20, 6.1 dārukeṇāham utpanno yathāvac caiva śikṣitaḥ /
MBh, 3, 20, 13.1 dārukasya sutas taṃ tu bāṇavegam acintayan /
MBh, 3, 21, 22.1 te hayān me rathaṃ caiva tadā dārukam eva ca /
MBh, 3, 21, 23.1 na hayā na ratho vīra na yantā mama dārukaḥ /
MBh, 3, 22, 4.2 dārukaṃ vājinaś caiva rathaṃ ca samavākirat //
MBh, 3, 22, 5.1 tato mām abravīd vīra dāruko vihvalanniva /
MBh, 3, 23, 27.2 dārukaṃ cābruvaṃ vīra muhūrtaṃ sthīyatām iti //
MBh, 4, 40, 17.1 dāruko vāsudevasya yathā śakrasya mātaliḥ /
MBh, 5, 81, 59.1 te hayā vāsudevasya dārukeṇa pracoditāḥ /
MBh, 5, 82, 22.1 dāruko 'pi hayānmuktvā paricarya ca śāstrataḥ /
MBh, 5, 129, 22.2 sainyasugrīvayuktena pratyadṛśyata dārukaḥ //
MBh, 5, 135, 29.1 te pibanta ivākāśaṃ dārukeṇa pracoditāḥ /
MBh, 7, 56, 6.2 dārukānugataḥ śrīmān viveśa śibiraṃ svakam /
MBh, 7, 56, 17.2 smṛtvā pratijñāṃ pārthasya dārukaṃ pratyabhāṣata //
MBh, 7, 56, 18.2 jayadrathaṃ haniṣyāmi śvobhūta iti dāruka //
MBh, 7, 56, 24.1 anarjunam imaṃ lokaṃ muhūrtam api dāruka /
MBh, 7, 56, 26.2 dhanaṃjayārthaṃ samare parākrāntasya dāruka //
MBh, 7, 56, 27.2 sāśvadviparathānyājau vidraviṣyanti dāruka //
MBh, 7, 56, 35.2 yuktvā vājivarān yattaḥ kavacī tiṣṭha dāruka //
MBh, 7, 56, 37.2 bhrātuḥ pitṛṣvaseyasya vyapaneṣyāmi dāruka //
MBh, 7, 56, 40.1 dāruka uvāca /
MBh, 7, 58, 1.2 tayoḥ saṃvadator eva kṛṣṇadārukayostadā /
MBh, 7, 87, 59.1 dārukasyānujo bhrātā sūtastasya priyaḥ sakhā /
MBh, 7, 122, 39.2 ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha /
MBh, 7, 122, 43.1 dāruko 'vetya saṃdeśaṃ śrutvā śaṅkhasya ca svanam /
MBh, 7, 122, 44.1 sa keśavasyānumate rathaṃ dārukasaṃyutam /
MBh, 7, 122, 51.2 tayor nṛvarayo rājan sārathyaṃ dārukasya ca //
MBh, 7, 122, 75.1 dārukeṇa samāyuktaṃ svabāhubaladarpitaḥ /
MBh, 7, 122, 77.3 dārukasyānujastūrṇaṃ kalpanāvidhikalpitam //
MBh, 7, 122, 82.2 dāruko 'pi yathākāmaṃ prayayau keśavāntikam //
MBh, 8, 50, 38.2 uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt /
MBh, 8, 50, 39.1 ājñaptas tv atha kṛṣṇena dāruko rājasattama /
MBh, 8, 50, 40.1 yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā /
MBh, 9, 61, 37.3 dārukaṃ ratham āropya yena rājāmbikāsutaḥ //
MBh, 9, 62, 29.2 āmantrya dārukaṃ prāha rathaḥ sajjo vidhīyatām //
MBh, 9, 62, 30.1 keśavasya vacaḥ śrutvā tvaramāṇo 'tha dārukaḥ /
MBh, 9, 62, 70.3 prāyāt tatastu tvarito dārukeṇa sahācyutaḥ //
MBh, 12, 46, 32.2 dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ityuta //
MBh, 12, 46, 35.2 suyuktam āvedayad acyutāya kṛtāñjalir dāruko rājasiṃha //
MBh, 12, 53, 21.2 dārukaścodayāmāsa vāsudevasya vājinaḥ //
MBh, 12, 53, 22.1 te hayā vāsudevasya dārukeṇa pracoditāḥ /
MBh, 14, 51, 1.2 tato 'bhyacodayat kṛṣṇo yujyatām iti dārukam /
MBh, 14, 51, 1.3 muhūrtād iva cācaṣṭa yuktam ityeva dārukaḥ //
MBh, 14, 51, 55.2 janārdano dārukam āha satvaraḥ pracodayāśvān iti sātyakistadā //
MBh, 16, 4, 4.1 yuktaṃ rathaṃ divyam ādityavarṇaṃ hayāharan paśyato dārukasya /
MBh, 16, 4, 45.2 dārukaścaiva dāśārham ūcatur yannibodha tat //
MBh, 16, 5, 1.2 tato yayur dārukaḥ keśavaśca babhruśca rāmasya padaṃ patantaḥ /
MBh, 16, 5, 2.1 tataḥ samāsādya mahānubhāvaḥ kṛṣṇastadā dārukam anvaśāsat /
MBh, 16, 5, 3.2 ityevam uktaḥ sa yayau rathena kurūṃstadā dāruko naṣṭacetāḥ //
MBh, 16, 5, 4.1 tato gate dāruke keśavo 'tha dṛṣṭvāntike babhrum uvāca vākyam /
MBh, 16, 6, 1.2 dāruko 'pi kurūn gatvā dṛṣṭvā pārthānmahārathān /
MBh, 16, 6, 4.1 sa vṛṣṇinilayaṃ gatvā dārukeṇa saha prabho /
MBh, 16, 8, 6.1 ityuktvā dārukam idaṃ vākyam āha dhanaṃjayaḥ /
Amarakośa
AKośa, 1, 35.1 sārathirdāruko mantrī hy uddhavaś cānujo gadaḥ /
Kūrmapurāṇa
KūPur, 1, 51, 8.2 jaṭāmālyaṭṭahāsaśca dāruko lāṅgalī kramāt //
Liṅgapurāṇa
LiPur, 1, 7, 34.2 jaṭāmālyaṭṭahāsaś ca dāruko lāṅgalī tathā //
LiPur, 1, 24, 100.2 tadāpyahaṃ bhaviṣyāmi dāruko nāma nāmataḥ //
LiPur, 1, 106, 2.2 dāruko 'surasambhūtas tapasā labdhavikramaḥ /
LiPur, 1, 106, 3.1 dārukeṇa tadā devāstāḍitāḥ pīḍitā bhṛśam /
LiPur, 1, 106, 7.2 nihatya dārukaṃ daityaṃ strīvadhyaṃ trātumarhasi //
LiPur, 1, 106, 9.2 vadhārthaṃ dārukasyāsya strīvadhyasya varānane //
LiPur, 1, 106, 19.1 ājñayā dārukaṃ tasyāḥ pārvatyāḥ parameśvarī /
Viṣṇupurāṇa
ViPur, 5, 37, 46.2 paśyato dārukasyāśu hato 'śvairdvijasattama //
ViPur, 5, 37, 48.2 ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca mahāmune //
ViPur, 5, 37, 52.1 dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ /
ViPur, 5, 37, 59.2 ityukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ /
Bhāratamañjarī
BhāMañj, 5, 478.2 dārukapreritairaśvairjagāma garuḍadhvajaḥ //
BhāMañj, 14, 90.2 dārukapreritarathaḥ pratasthe garuḍadhvajaḥ //
BhāMañj, 16, 23.1 dārukaṃ tatkathayituṃ prāhiṇotsavyasācine /
BhāMañj, 16, 31.2 atrāntare dārukena kathite yādavakṣaye //
BhāMañj, 16, 33.1 dārukenaiva sahitaḥ prayayau śokamūrchitaḥ /
BhāMañj, 16, 43.2 ādāya vṛṣṇikāntāśca pratasthe dārukānugaḥ //
Kokilasaṃdeśa
KokSam, 1, 42.2 āste śātatriśikhaśikhayā dārukaṃ jaghnuṣī sā yasyādūre mṛgapatiśirastasthuṣī bhadrakālī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 30, 2.3 dāruketi sutaḥ kasya etanme vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 36, 1.3 dāruko yatra saṃsiddha indrasya dayitaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 36, 2.2 dārukeṇa kathaṃ tāta tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 36, 8.1 punarbhūtvā tu pūtastvaṃ dāruko nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 16.2 sārasvatāni catvāri catvāro dārukeśvarāḥ //