Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Kāvyādarśa
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa

Kauśikasūtra
KauśS, 12, 1, 6.1 atha ha sṛjaty atisṛṣṭo dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 12, 1, 15.1 vimṛgvarīṃ pṛthivīm ity etayā viṣṭare pādau pratiṣṭhāpyādhiṣṭhito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
Carakasaṃhitā
Ca, Indr., 11, 11.2 sa māsāt svajanadveṣṭā mṛtyuvāriṇi majjati //
Mahābhārata
MBh, 1, 45, 8.2 dveṣṭārastasya naivāsan sa ca na dveṣṭi kaṃcana /
MBh, 1, 222, 7.1 yo no dveṣṭāram ādāya śyenarāja pradhāvasi /
MBh, 2, 12, 8.2 na tasya vidyate dveṣṭā tato 'syājātaśatrutā /
MBh, 2, 50, 1.3 dveṣṭā hyasukham ādatte yathaiva nidhanaṃ tathā //
MBh, 3, 183, 7.1 kiṃ tvasti tatra dveṣṭāro nivasanti hi me dvijāḥ /
MBh, 3, 231, 16.2 dveṣṭāram anye klībasya pātayantīti naḥ śrutam //
MBh, 5, 22, 6.2 yathārhamānārthakarā hi pārthās teṣāṃ dveṣṭā nāstyājamīḍhasya pakṣe //
MBh, 5, 43, 11.2 vargapraśaṃsī vanitāsu dveṣṭā ete 'pare sapta nṛśaṃsadharmāḥ //
MBh, 6, BhaGī 12, 13.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
MBh, 7, 11, 10.1 āho svid dharmaputrasya dveṣṭā tasya na vidyate /
MBh, 7, 103, 33.1 na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava /
MBh, 12, 7, 22.1 sadaiva nikṛtiprajño dveṣṭā māyopajīvanaḥ /
MBh, 12, 95, 9.2 krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate //
MBh, 12, 120, 38.2 ripur dveṣṭā durbalo vā balī vā tasmācchatrau naiva heḍed yatātmā //
MBh, 12, 138, 46.2 viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ //
MBh, 12, 215, 31.2 dveṣṭāraṃ na ca paśyāmi yo mamādya mamāyate //
MBh, 12, 219, 13.2 duḥkham etat tu yad dveṣṭā kartāham iti manyate //
MBh, 13, 117, 35.2 ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute //
MBh, 14, 26, 5.1 eko dveṣṭā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 13.2 gurur boddhā ca śatruśca dveṣṭā ca hṛdi saṃśritaḥ //
MBh, 14, 46, 25.2 na dveṣṭā nopadeṣṭā ca bhaveta nirupaskṛtaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 159.1 amṛtātmani padmānāṃ dveṣṭari snigdhatārake /
Kūrmapurāṇa
KūPur, 2, 11, 75.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
Nāradasmṛti
NāSmṛ, 2, 1, 136.2 tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te //
Suśrutasaṃhitā
Su, Sū., 33, 20.1 śuklākṣam annadveṣṭāram ūrdhvaśvāsanipīḍitam /
Viṣṇupurāṇa
ViPur, 2, 6, 15.1 devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 6.1 virakto viṣayadveṣṭā rāgī viṣayalolupaḥ /
Aṣṭāvakragīta, 17, 18.1 na mukto viṣayadveṣṭā na vā viṣayalolupaḥ /
Bhāratamañjarī
BhāMañj, 6, 149.2 adveṣṭā karuṇāsindhuḥ sukhaduḥkhasamaḥ śamī //
BhāMañj, 13, 865.2 prahṛṣṭā buddhisārāṇām adveṣṭāro hi sādhavaḥ //
Garuḍapurāṇa
GarPur, 1, 95, 21.1 surāpi vyādhitā dveṣṭrī vandhyārthaghnyapriyaṃvadā /