Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Rasendracintāmaṇi
Ānandakanda
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 4, 26, 1.0 dīkṣā vai devebhyo 'pākrāmat tāṃ vāsantikābhyām māsābhyām anvayuñjata tāṃ vāsantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ graiṣmābhyāṃ tāṃ vārṣikābhyāṃ tāṃ śāradābhyāṃ tāṃ haimantikābhyām māsābhyām anvayuñjata tāṃ haimantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ śaiśirābhyām māsābhyām anvayuñjata tāṃ śaiśirābhyām māsābhyām āpnuvan //
AB, 4, 26, 1.0 dīkṣā vai devebhyo 'pākrāmat tāṃ vāsantikābhyām māsābhyām anvayuñjata tāṃ vāsantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ graiṣmābhyāṃ tāṃ vārṣikābhyāṃ tāṃ śāradābhyāṃ tāṃ haimantikābhyām māsābhyām anvayuñjata tāṃ haimantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ śaiśirābhyām māsābhyām anvayuñjata tāṃ śaiśirābhyām māsābhyām āpnuvan //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 12, 3.4 sahaś ca sahasyaś ca haimantikā ṛtū /
Taittirīyāraṇyaka
TĀ, 5, 6, 7.4 haimantikāv evāsmā ṛtū kalpayati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 27.1 sahaś ca sahasyaś ca haimantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 27.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
Āpastambaśrautasūtra
ĀpŚS, 20, 23, 11.6 aindrābārhaspatyā haimantikāḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 5, 13.4 etāvān haimantika ṛtau kāmaḥ /
ŚBM, 10, 2, 5, 13.5 tad yāvān haimantika ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
Carakasaṃhitā
Ca, Sū., 6, 20.1 tasmāddhaimantikaḥ sarvaḥ śiśire vidhiriṣyate /
Ca, Śār., 2, 45.1 haimantikaṃ doṣacayaṃ vasante pravāhayan graiṣmikam abhrakāle /
Lalitavistara
LalVis, 14, 4.1 tato rājñā śuddhodanena kumārasya paribhogārthaṃ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca /
LalVis, 14, 4.4 yo haimantikaḥ sa svabhāvoṣṇaḥ /
Divyāvadāna
Divyāv, 1, 54.0 tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam //
Divyāv, 1, 55.0 trīṇi udyānāni māpitāni haimantikaṃ graiṣmikaṃ vārṣikam //
Liṅgapurāṇa
LiPur, 1, 55, 58.2 haimantikau tu dvau māsau vasanti ca divākare //
LiPur, 1, 81, 26.1 haimantike mahādevaṃ śrīpattreṇaiva pūjayet /
Matsyapurāṇa
MPur, 126, 17.1 haimantikau ca dvau māsau nivasanti divākare /
Rasendracintāmaṇi
RCint, 8, 163.1 uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /
Ānandakanda
ĀK, 1, 19, 19.1 soṣṇabāṣpajalāḥ kūpāḥ paśya haimantike ṛtau /
ĀK, 1, 19, 73.1 śleṣmā citaḥ syānnitarāṃ bhajeddhaimantikaṃ vidhim /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 12.2, 6.0 atra ca śālirhaimantikaṃ dhānyaṃ ṣaṣṭikādayaśca graiṣmikāḥ vrīhayaḥ śāradā iti vyavasthā //