Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 15.2 praṇavo vyāhṛtayaḥ sāvitrī cety ete pañca brahmayajñā aharahar brāhmaṇaṃ kilbiṣāt pāvayanti //
BaudhDhS, 2, 8, 16.1 pūtaḥ pañcabhir brahmayajñair athottaraṃ devatās tarpayati //
BaudhDhS, 2, 11, 1.3 devayajñaḥ pitṛyajño bhūtayajño manuṣyayajño brahmayajña iti //
BaudhDhS, 2, 11, 6.2 tathaitaṃ brahmayajñaṃ samāpnoti //
BaudhDhS, 2, 11, 7.1 svādhyāyo vai brahmayajñaḥ /
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 9, 15.2 manor manuṣyayajñena brahmayajñena brahmaṇaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 3.1 yad adhīte sa brahmayajñaḥ //
BhārGS, 3, 15, 12.10 manor manuṣyayajñena brahmayajñena brahmaṇaḥ /
Taittirīyāraṇyaka
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
TĀ, 2, 10, 1.0 pañca vā ete mahāyajñāḥ satati pratāyante satati saṃtiṣṭhante devayajñaḥ pitṛyajño bhūtayajño manuṣyayajño brahmayajña iti //
TĀ, 2, 10, 6.0 yat svādhyāyam adhīyītaikām apy ṛcaṃ yajuḥ sāma vā tad brahmayajñaḥ saṃtiṣṭhate //
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 1, 2.0 devayajño bhūtayajñaḥ pitṛyajño brahmayajño manuṣyayajña iti //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
Mahābhārata
MBh, 12, 169, 30.1 śāntiyajñarato dānto brahmayajñe sthito muniḥ /
Manusmṛti
ManuS, 3, 70.1 adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam /
Amarakośa
AKośa, 2, 420.1 ete pañcamahāyajñā brahmayajñādināmakāḥ /
Kūrmapurāṇa
KūPur, 2, 18, 102.2 mānuṣyaṃ brahmayajñaṃ ca pañca yajñān pracakṣate //
KūPur, 2, 18, 103.1 yadi syāt tarpaṇādarvāk brahmayajñaḥ kṛto na hi /
Liṅgapurāṇa
LiPur, 1, 26, 14.2 tathaivaṃ muniśārdūla brahmayajñaṃ yajed dvijaḥ //
LiPur, 1, 26, 16.1 svaśākhādhyayanaṃ vipra brahmayajña iti smṛtaḥ /
LiPur, 1, 26, 20.1 sarveṣāṃ śṛṇu yajñānāṃ brahmayajñaḥ paraḥ smṛtaḥ /
LiPur, 1, 26, 20.2 brahmayajñarato martyo brahmaloke mahīyate //
LiPur, 1, 26, 21.1 brahmayajñena tuṣyanti sarve devāḥ savāsavāḥ /
LiPur, 1, 26, 22.2 grāmādbahirgato bhūtvā brāhmaṇo brahmayajñavit //
LiPur, 1, 26, 24.1 puṇyamācamanaṃ kuryādbrahmayajñārthameva tat /
LiPur, 1, 26, 31.1 vidhivadbrahmayajñaṃ ca kuryātsūtrī samāhitaḥ /
LiPur, 1, 26, 33.1 brahmayajñādatha snānaṃ kṛtvādau sarvathātmanaḥ /
LiPur, 2, 28, 60.2 brahmayajñeti mantreṇa brahmaṇe viṣṇave punaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇusmṛti
ViSmṛ, 59, 21.1 svādhyāyo brahmayajñaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 23.1 yajñānāṃ brahmayajño 'haṃ vratānām avihiṃsanam /
Garuḍapurāṇa
GarPur, 1, 50, 69.3 mānuṣaṃ brahmayajñaṃ ca pañca yajñānsamācaret //