Occurrences

Ṛgvidhāna
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Ṛgvidhāna
ṚgVidh, 1, 8, 1.2 pratitryahaṃ pibed uṣṇānt sakṛt snāyī samāhitaḥ //
Mahābhārata
MBh, 1, 86, 17.8 nityasnāyī brahmacārī gṛhastho vanago muniḥ /
MBh, 13, 57, 14.1 nityasnāyī bhaved dakṣaḥ saṃdhye tu dve japan dvijaḥ /
MBh, 13, 110, 24.1 sadā triṣavaṇasnāyī brahmacāryanasūyakaḥ /
Manusmṛti
ManuS, 11, 215.2 pratitryahaṃ pibed uṣṇān sakṛtsnāyī samāhitaḥ //
Kūrmapurāṇa
KūPur, 1, 19, 58.2 śāntastriṣavaṇasnāyī kandamūlaphalāśanaḥ //
Liṅgapurāṇa
LiPur, 1, 88, 92.1 bhasmasnāyī bhaven nityaṃ bhasmaliptaḥ sadā bhavet /
LiPur, 2, 55, 30.2 bhasmasnāyī bhavennityaṃ yoge pāśupate rataḥ //
Matsyapurāṇa
MPur, 119, 42.2 nityaṃ triṣavaṇasnāyī vahnipūjāparāyaṇaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇusmṛti
ViSmṛ, 46, 24.2 nityaṃ triṣavaṇasnāyī adhaḥśāyī jitendriyaḥ //
ViSmṛ, 54, 13.1 vedāgnyutsādī triṣavaṇasnāyyadhaḥśāyī saṃvatsaraṃ sakṛdbhaikṣyeṇa varteta //
ViSmṛ, 64, 35.1 evaṃ nityasnāyī syāt //
ViSmṛ, 64, 42.1 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
ViSmṛ, 89, 3.1 tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati //
ViSmṛ, 89, 4.1 kārttikaṃ sakalaṃ māsaṃ nityasnāyī jitendriyaḥ /
ViSmṛ, 90, 29.2 prātaḥsnāyī bhaven nityaṃ dvau māsau māghaphālgunau //
ViSmṛ, 94, 10.1 triṣavaṇasnāyī syāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 48.1 dāntas triṣavaṇasnāyī nivṛttaś ca pratigrahāt /
YāSmṛ, 3, 326.1 kuryāt triṣavaṇasnāyī kṛcchraṃ cāndrāyaṇaṃ tathā /
Garuḍapurāṇa
GarPur, 1, 102, 3.2 dāntastriṣavaṇasnāyī nivṛttaśca pratigrahāt //
GarPur, 1, 122, 5.1 hariṃ yajet triṣavaṇasnāyī gandhādibhirvratī /
Hitopadeśa
Hitop, 1, 59.2 so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi /
Narmamālā
KṣNarm, 1, 102.1 snāyī japoccalatkūrcaḥ sadācārapade sthitaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 414.0 ahani triṣavaṇasnāyī syādityarthaḥ //
Rasamañjarī
RMañj, 8, 26.1 lohamalāmalakalkaḥ sajapā kusumairnaraḥ sadā snāyī /
RMañj, 8, 26.2 palitānīha nihanyād gaṅgāsnāyīva narakaugham //
Haribhaktivilāsa
HBhVil, 3, 246.2 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 22.1 tasmātsnāyī bhavennityaṃ tathā bhasmavilepanaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 13.2 tilodakī tilasnāyī kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 3.1 nityaṃ triṣavaṇasnāyī japandevaṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 222, 12.2 tilahomī tilodvartī tilasnāyī tilodakī //
SkPur (Rkh), Revākhaṇḍa, 226, 16.1 tīrthānyanusaranmaunī trisnāyī saṃsmarañchivam /