Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 9.0 anirdaśāhasaṃdhinīkṣīram apeyam //
Gautamadharmasūtra
GautDhS, 2, 8, 22.1 goś ca kṣīram anirdaśāyāḥ sūtake //
Vasiṣṭhadharmasūtra
VasDhS, 4, 33.1 anirdaśāhe paraśave niyogād bhuktavān dvijaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 16, 18.0 yasya kule mriyeta na tatrānirdaśe bhoktavyam //
ĀpDhS, 1, 17, 24.0 dhenoś cānirdaśāyāḥ //
Mahābhārata
MBh, 12, 37, 21.1 pretānnaṃ sūtikānnaṃ ca yacca kiṃcid anirdaśam /
MBh, 12, 37, 21.2 abhojyaṃ cāpyapeyaṃ ca dhenvā dugdham anirdaśam //
Manusmṛti
ManuS, 4, 212.2 ugrānnaṃ sūtikānnaṃ ca paryācāntam anirdaśam //
ManuS, 4, 217.2 anirdaśaṃ ca pretānnam atuṣṭikaram eva ca //
ManuS, 5, 8.1 anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā /
ManuS, 5, 75.1 vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam /
ManuS, 5, 79.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ManuS, 8, 242.1 anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃs tathā /
Kūrmapurāṇa
KūPur, 2, 17, 30.1 vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā /
KūPur, 2, 33, 23.1 anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca /
Viṣṇusmṛti
ViSmṛ, 51, 39.1 anirdaśāhāni tāny api //
Bhāgavatapurāṇa
BhāgPur, 10, 4, 31.2 anirdaśānnirdaśāṃśca haniṣyāmo 'dya vai śiśūn //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 29.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //