Occurrences

Hiraṇyakeśigṛhyasūtra
Rāmāyaṇa
Matsyapurāṇa
Viṣṇusmṛti
Haribhaktivilāsa
Uḍḍāmareśvaratantra
Yogaratnākara

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 6.1 athainaṃ saṃnidhāvabhijapati /
Rāmāyaṇa
Rām, Ay, 22, 15.2 cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca //
Matsyapurāṇa
MPur, 102, 9.1 saptavārābhijaptena karasampuṭayojitaḥ /
Viṣṇusmṛti
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
Haribhaktivilāsa
HBhVil, 3, 275.1 saptavārābhijaptena karasampuṭayojite /
HBhVil, 3, 334.2 abhijaptenodakenācamanaṃ vidhinā caret //
Uḍḍāmareśvaratantra
UḍḍT, 2, 25.2 śatavārābhijaptena anenaiva tu mantritaḥ //
Yogaratnākara
YRā, Dh., 395.3 saptavārābhijaptaṃ tu pāyayed grastacetanam //