Occurrences

Mahābhārata
Kūrmapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Parāśaradharmasaṃhitā

Mahābhārata
MBh, 12, 99, 44.1 na hyannaṃ nodakaṃ tasya na snānaṃ nāpyaśaucakam /
Kūrmapurāṇa
KūPur, 2, 23, 9.2 yatheṣṭācaraṇasyāhur maraṇāntam aśaucakam //
KūPur, 2, 23, 10.1 trirātraṃ daśarātraṃ vā brāhmaṇānāmaśaucakam /
KūPur, 2, 23, 16.1 athordhvaṃ dantajananāt sapiṇḍānāmaśaucakam /
KūPur, 2, 23, 31.1 mātāmahānāṃ maraṇe trirātraṃ syādaśaucakam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 16.0 savanāntasthasyāsyāśaucakaṃ prāptasya nirghātakaṃ kim iti //
PABh zu PāśupSūtra, 1, 4, 5.0 savanatraye snānasyāntareṣu bhuktocchiṣṭakṣutaniṣṭhīvitamūtrapurīṣotsargādinimittakam aśaucakam abhisamīkṣya tad anusnānaṃ kartavyam //
Viṣṇupurāṇa
ViPur, 3, 13, 19.1 viprasyaitaddvādaśāhaṃ rājanyasyāpyaśaucakam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 30.2 āhaveṣu vipannānām ekarātram aśaucakam //