Occurrences

Gopathabrāhmaṇa
Pāraskaragṛhyasūtra
Ṛgvedavedāṅgajyotiṣa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rasādhyāya
Tantrāloka
Ānandakanda
Agastīyaratnaparīkṣā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Gopathabrāhmaṇa
GB, 1, 1, 24, 31.0 pūrvottarāṇāṃ trayo vargā dvādaśakāḥ //
GB, 1, 1, 27, 23.0 dvau dvādaśakau vargau //
GB, 1, 1, 27, 25.0 athottarau dvau dvādaśakau vargau vedarahasikī vyākhyātā //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 3.0 dvādaśake 'pyeke //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 10.1 bhāṃśāḥ syur aṣṭakāḥ kāryāḥ pakṣadvādaśakodgatāḥ /
Carakasaṃhitā
Ca, Sū., 30, 33.2 tatra triṃśadadhyāyakaṃ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni dvādaśakam indriyāṇāṃ triṃśakaṃ cikitsitānāṃ dvādaśake kalpasiddhisthāne bhavataḥ //
Ca, Sū., 30, 33.2 tatra triṃśadadhyāyakaṃ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni dvādaśakam indriyāṇāṃ triṃśakaṃ cikitsitānāṃ dvādaśake kalpasiddhisthāne bhavataḥ //
Ca, Cik., 1, 67.1 paladvādaśake bhṛṣṭvā dattvā cārdhatulāṃ bhiṣak /
Mahābhārata
MBh, 12, 308, 104.1 atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ /
Manusmṛti
ManuS, 8, 268.2 vaiśye syād ardhapañcāśacchūdre dvādaśako damaḥ //
ManuS, 8, 397.2 ato 'nyathā vartamāno dāpyo dvādaśakaṃ damam //
Kātyāyanasmṛti
KātySmṛ, 1, 785.1 udgūraṇe tu hastasya kāryo dvādaśako damaḥ /
Kūrmapurāṇa
KūPur, 1, 49, 11.2 vaśavartinaśca pañcaite gaṇā dvādaśakāḥ smṛtāḥ //
KūPur, 2, 11, 32.1 mātrādvādaśako mandaś caturviṃśatimātrikaḥ /
KūPur, 2, 11, 42.2 dhyānaṃ dvādaśakaṃ yāvat samādhirabhidhīyate //
Liṅgapurāṇa
LiPur, 1, 8, 46.2 prāṇāyāmasya mānaṃ tu mātrādvādaśakaṃ smṛtam //
LiPur, 1, 8, 114.1 dhyānaṃ dvādaśakaṃ yāvatsamādhir abhidhīyate /
Nāradasmṛti
NāSmṛ, 2, 15/16, 17.2 vaiśye syād ardhapañcāśacchūdre dvādaśako damaḥ //
Viṣṇupurāṇa
ViPur, 3, 1, 14.2 vaśavartinaśca pañcaite gaṇā dvādaśakāḥ smṛtāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 244.1 brāhmaṇasya paritrāṇād gavāṃ dvādaśakasya ca /
Garuḍapurāṇa
GarPur, 1, 87, 3.2 gaṇā dvādaśakāśceti catvāraḥ somapāyinaḥ //
GarPur, 1, 87, 12.1 pañca devagaṇāḥ proktāḥ sarve dvādaśakāstu te /
GarPur, 1, 87, 30.1 ādityā vasavaḥ sādhyāgaṇā dvādaśakāstrayaḥ /
GarPur, 1, 107, 11.2 yāti vipro daśāhāttu kṣatro dvādaśakāddināt //
Rasaratnasamuccaya
RRS, 9, 81.2 pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //
RRS, 10, 23.1 vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //
Rasādhyāya
RAdhy, 1, 252.2 haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe //
Tantrāloka
TĀ, 4, 124.2 kalādvādaśakātmaiva tatsaṃvitparamārthataḥ //
TĀ, 7, 49.2 cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam //
Ānandakanda
ĀK, 1, 26, 169.1 vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /
Agastīyaratnaparīkṣā
AgRPar, 1, 9.2 uttamādhamamadhyānāṃ maulyaṃ dvādaśakam //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 14.0 pālyāṃ hy aṅgulavistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khalvo mato mardane iti //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 8.2 pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 24.2, 2.0 dvādaśakāṅgulam //