Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Viṃśatikāvṛtti
Garuḍapurāṇa
Skandapurāṇa

Bṛhadāraṇyakopaniṣad
BĀU, 3, 4, 2.7 na mater mantāraṃ manvīthāḥ /
BĀU, 3, 7, 23.2 adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
Chāndogyopaniṣad
ChU, 7, 8, 1.6 upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 9, 1.5 athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
Āpastambadharmasūtra
ĀpDhS, 2, 29, 1.0 prayojayitā mantā karteti svarganarakaphaleṣu karmasu bhāginaḥ //
Buddhacarita
BCar, 12, 38.1 draṣṭā śrotā ca mantā ca kāryakaraṇameva ca /
Carakasaṃhitā
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Mahābhārata
MBh, 12, 159, 18.2 mantā śāstā vidhātā ca brāhmaṇo deva ucyate /
MBh, 12, 339, 16.2 mantā mantavyaṃ prāśitā prāśitavyaṃ ghrātā ghreyaṃ sparśitā sparśanīyam //
MBh, 14, 20, 21.2 mantā boddhā ca saptaite bhavanti paramartvijaḥ //
MBh, 14, 25, 6.2 mantā boddhā ca saptaite vijñeyāḥ kartṛhetavaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 19.1 ahaṅkāro 'bhimānaśca kartā mantā ca sa smṛtaḥ /
KūPur, 1, 11, 46.1 mantā viśveśvaro devaḥ śaṅkaro manmathāntakaḥ /
Liṅgapurāṇa
LiPur, 2, 11, 29.2 mantā sa eva viśvātmā mahādevo maheśvaraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 19.0 mantā mananaṃ mantavyam iti //
PABh zu PāśupSūtra, 1, 21, 20.0 atra mantā siddhaḥ //
PABh zu PāśupSūtra, 1, 21, 23.0 devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ //
PABh zu PāśupSūtra, 5, 3, 12.0 sa ca śrotā spraṣṭā draṣṭā rasayitā ghrātā mantā vaktā boddhā ityevamādiḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.1, 3.0 na tu kaścideko draṣṭāsti na yāvanmantetyeva viditvā ye pudgalanairātmyadeśanāvineyās te pudgalanairātmyaṃ praviśanti //
Garuḍapurāṇa
GarPur, 1, 2, 44.1 jñātā śrotā tathā mantā vaktā vaktavyameva ca /
GarPur, 1, 14, 5.2 mantā manaḥsthito devo manasā parivarjitaḥ //
Skandapurāṇa
SkPur, 5, 53.1 tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho /
SkPur, 25, 29.2 bhavānmantānumantā ca gatirāgatireva ca /