Occurrences

Arthaśāstra
Rāmāyaṇa
Agnipurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 14, 1, 33.1 raktaśvetasarṣapair godhātripakṣamuṣṭikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyenoddhṛtā yāvat paśyati tāvan mārayati kṛṣṇasarpo vā //
Rāmāyaṇa
Rām, Bā, 58, 20.1 śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ /
Agnipurāṇa
AgniPur, 12, 26.1 cakre cāṇūramallena muṣṭikena balo 'karot /
AgniPur, 12, 26.2 cāṇūramuṣṭikau tābhyāṃ hatau mallau tathāpare //
Viṣṇupurāṇa
ViPur, 5, 15, 7.1 cāṇūro 'tra mahāvīryo muṣṭikaśca mahābalaḥ /
ViPur, 5, 15, 16.1 cāṇūramuṣṭikau mallau niyuddhakuśalau mama /
ViPur, 5, 20, 17.2 bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau //
ViPur, 5, 20, 29.2 hāhākārapare loke āsphoṭayati muṣṭike //
ViPur, 5, 20, 46.1 valgatā muṣṭikenaitaccāṇūreṇa tathā sakhi /
ViPur, 5, 20, 53.2 niyuddhakuśalo daityo balabhadreṇa muṣṭikaḥ //
ViPur, 5, 20, 65.1 baladevo 'pi tatkālaṃ muṣṭikena mahābalaḥ /
ViPur, 5, 20, 68.1 cāṇūre nihate malle muṣṭike vinipātite /
Bhāgavatapurāṇa
BhāgPur, 10, 2, 1.3 muṣṭikāriṣṭadvividapūtanākeśīdhenukaiḥ //
Garuḍapurāṇa
GarPur, 1, 15, 80.1 keśino dalanaścaiva muṣṭikasya vimardakaḥ /
GarPur, 1, 133, 14.2 ma hiṣo 'sya sa khaḍgāgraprakacagrahamuṣṭikaḥ //
GarPur, 1, 144, 6.1 cāṇūro muṣṭiko mallaḥ kaṃso mañcānnipātitaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 115.1 sārdhadvādaśamuṣṭirvā kāryā vā navamuṣṭikā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 143, 5.1 narakaṃ kālanemiṃ ca kaṃsaṃ cāṇūramuṣṭikau /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 106.2 muṣṭikāriṣṭahanano lāṅgalākṛṣṭayāmunaḥ //