Occurrences

Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Kāmasūtra
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Narmamālā
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 12, 17.1 kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham //
ArthaŚ, 1, 12, 18.1 ta ubhayavetanāḥ //
ArthaŚ, 1, 12, 19.1 gṛhītaputradārāṃśca kuryād ubhayavetanān /
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 9, 8.1 pramādasthāneṣu caiṣām atyayaṃ sthāpayed divasavetanavyayadviguṇam //
ArthaŚ, 2, 9, 18.1 sa karmadivasadravyamūlyapuruṣavetanāpahāreṣu yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 2, 14, 3.1 kāryasyānyathākaraṇe vetananāśas taddviguṇaśca daṇḍaḥ //
ArthaŚ, 2, 14, 4.1 kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 2, 25, 9.1 dāsakarmakarebhyo vā vetanaṃ dadyāt //
ArthaŚ, 4, 1, 5.1 kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ //
ArthaŚ, 4, 1, 7.1 kāryasyānyathākaraṇe vetananāśastaddviguṇaśca daṇḍaḥ //
ArthaŚ, 4, 1, 10.1 sūtramūlyaṃ vānavetanaṃ kṣaumakauśeyānām adhyardhaguṇaṃ pattrorṇākambaladukūlānāṃ dviguṇam //
ArthaŚ, 4, 1, 11.1 mānahīne hīnāvahīnaṃ vetanaṃ taddviguṇaśca daṇḍas tulāhīne hīnacaturguṇo daṇḍaḥ sūtraparivartane mūlyadviguṇaḥ //
ArthaŚ, 4, 1, 20.1 tataḥ paraṃ vetanahāniṃ prāpnuyuḥ //
ArthaŚ, 4, 1, 21.1 śraddheyā rāgavivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ //
ArthaŚ, 4, 1, 22.1 parārdhyānāṃ paṇo vetanaṃ madhyamānām ardhapaṇaḥ pratyavarāṇāṃ pādaḥ sthūlakānāṃ māṣakadvimāṣakaṃ dviguṇaṃ raktakānām //
ArthaŚ, 4, 1, 32.1 māṣako vetanaṃ rūpyadharaṇasya suvarṇasyāṣṭabhāgaḥ //
ArthaŚ, 4, 1, 33.1 śikṣāviśeṣeṇa dviguṇo vetanavṛddhiḥ //
ArthaŚ, 4, 1, 35.1 tāmravṛttakaṃsavaikṛntakārakūṭakānāṃ pañcakaṃ śataṃ vetanam //
ArthaŚ, 4, 1, 40.1 kākaṇī cāsya palavetanam //
ArthaŚ, 4, 1, 42.1 kākaṇīdvayaṃ cāsya palavetanam //
ArthaŚ, 4, 1, 64.1 śeṣāṇāṃ karmaṇāṃ niṣpattivetanaṃ śilpināṃ kalpayet //
ArthaŚ, 4, 2, 35.1 tāni divasavetanena vikrīṇīrann anugraheṇa prajānām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 12.0 vetanādibhyo jīvati //
Mahābhārata
MBh, 1, 123, 33.2 yadi śiṣyo 'si me tūrṇaṃ vetanaṃ sampradīyatām //
MBh, 1, 123, 37.3 aviṣaṇṇaśca tau prādācchittvā droṇasya vetanam /
MBh, 1, 148, 6.1 vetanaṃ tasya vihitaṃ śālivāhasya bhojanam /
MBh, 1, 148, 14.2 bhojanaṃ puruṣaścaikaḥ pradeyaṃ vetanaṃ mayā //
MBh, 1, 154, 19.1 ācāryavetanaṃ kiṃciddhṛdi samparivartate /
MBh, 1, 154, 20.2 tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ //
MBh, 2, 5, 38.1 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam /
MBh, 2, 5, 39.1 kālātikramaṇāddhyete bhaktavetanayor bhṛtāḥ /
MBh, 2, 5, 42.2 labhate mānam adhikaṃ bhūyo vā bhaktavetanam //
MBh, 2, 5, 48.2 balasya ca mahārāja dattvā vetanam agrataḥ //
MBh, 2, 54, 20.2 yudhyato 'yudhyato vāpi vetanaṃ māsakālikam /
MBh, 3, 16, 21.1 dattavetanabhaktaṃ ca dattāyudhaparicchadam /
MBh, 3, 64, 6.2 bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ //
MBh, 4, 9, 7.2 kathaṃ tvam asmāsu nivatsyase sadā vadasva kiṃ cāpi taveha vetanam //
MBh, 5, 149, 78.1 tatrāsañ śilpinaḥ prājñāḥ śataśo dattavetanāḥ /
MBh, 6, 72, 9.2 parīkṣya ca yathānyāyaṃ vetanenopapāditam //
MBh, 7, 89, 6.2 parīkṣya ca yathānyāyaṃ vetanenopapāditam //
MBh, 7, 89, 21.2 vetanena yathāyogyaṃ priyavādena cāpare //
MBh, 7, 89, 22.2 karmaṇā hyanurūpeṇa labhyate bhaktavetanam //
MBh, 12, 41, 11.1 balasya parimāṇe ca bhaktavetanayostathā /
MBh, 12, 72, 10.2 śāstranītena lipsethā vetanena dhanāgamam //
MBh, 12, 101, 27.2 samānāśanapānāste kāryā dviguṇavetanāḥ //
MBh, 12, 122, 13.2 brūhi me sumahāprājña dadāmyācāryavetanam //
Manusmṛti
ManuS, 7, 126.1 paṇo deyo 'vakṛṣṭasya ṣaḍ utkṛṣṭasya vetanam /
ManuS, 8, 5.1 vetanasyaiva cādānaṃ saṃvidaś ca vyatikramaḥ /
ManuS, 8, 214.2 ata ūrdhvaṃ pravakṣyāmi vetanasyānapakriyām //
ManuS, 8, 215.2 sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam //
ManuS, 8, 216.2 sa dīrghasyāpi kālasya tal labhetaiva vetanam //
ManuS, 8, 217.2 na tasya vetanaṃ deyam alponasyāpi karmaṇaḥ //
Rāmāyaṇa
Rām, Ay, 94, 26.1 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam /
Rām, Ay, 94, 27.1 kālātikramaṇe hy eva bhaktavetanayor bhṛtāḥ /
Bodhicaryāvatāra
BoCA, 5, 69.1 dattvāsmai vetanaṃ tasmātsvārthaṃ kuru mano'dhunā /
Kāmasūtra
KāSū, 4, 1, 32.6 bhṛtyavetanabharaṇajñānam /
Kātyāyanasmṛti
KātySmṛ, 1, 117.2 sa rakṣito dinasyānte dadyād dūtāya vetanam //
Nāradasmṛti
NāSmṛ, 1, 1, 17.1 vetanasyānapākarma tathaivāsvāmivikrayaḥ /
NāSmṛ, 2, 6, 1.1 bhṛtānāṃ vetanasyokto dānādānavidhikramaḥ /
NāSmṛ, 2, 6, 1.2 vetanasyānapākarma tad vivādapadaṃ smṛtam //
NāSmṛ, 2, 6, 2.1 bhṛtāya vetanaṃ dadyāt karmasvāmī yathākramam /
NāSmṛ, 2, 18, 45.2 baliḥ sa tasya vihitaḥ prajāpālanavetanam //
Viṣṇupurāṇa
ViPur, 2, 13, 47.2 sarvalokopakaraṇaṃ babhūvāhāravetanaḥ //
Viṣṇusmṛti
ViSmṛ, 86, 18.1 ayaskārasya dātavyaṃ vetanaṃ manasepsitam /
Yājñavalkyasmṛti
YāSmṛ, 2, 164.2 pramādamṛtanaṣṭāṃś ca pradāpyaḥ kṛtavetanaḥ //
YāSmṛ, 2, 193.1 gṛhītavetanaḥ karma tyajan dviguṇam āvahet /
YāSmṛ, 2, 196.1 yo yāvat kurute karma tāvat tasya tu vetanam /
YāSmṛ, 2, 292.1 gṛhītavetanā veśyā necchantī dviguṇaṃ vahet /
Bhāratamañjarī
BhāMañj, 1, 878.2 pāñcālānputra gacchāmaḥ samṛddhānkṛśavetanāḥ //
Narmamālā
KṣNarm, 2, 44.2 varṣaṃ tiṣṭhati niḥśaṃko gaṇayanmāsavetanam //
Śyainikaśāstra
Śyainikaśāstra, 5, 8.2 yathā vetanabhaktasya yathāyogyeva kalpanā //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 75.1 atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ //