Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Rasaratnākara
Rasārṇava
Tantrāloka
Ānandakanda
Śivapurāṇa
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 78.1 yayātiścaiva rājarṣirvayasyapi vinirgate /
BCar, 5, 67.2 avatīrya tataśca nirviśaṅko gṛhakakṣyāṃ prathamāṃ vinirjagāma //
BCar, 5, 83.2 kṛtamatirapahāya nirvyapekṣaḥ pitṛnagarātsa tato vinirjagāma //
Carakasaṃhitā
Ca, Sū., 5, 51.2 dūrādvinirgataḥ parvacchinno nāḍītanūkṛtaḥ //
Lalitavistara
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 9, 3.1 tatra rātrau vinirgatāyāmāditya udite vimalavyūhanāmodyānaṃ tatra bodhisattvo nirgato 'bhūt /
Mahābhārata
MBh, 1, 7, 22.1 tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam /
MBh, 1, 25, 2.1 dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt /
MBh, 1, 189, 46.13 etā vinirgatā indrād vāgdevīṃ tāḥ samāśritāḥ /
MBh, 1, 218, 6.1 na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ /
MBh, 2, 2, 10.4 upetya sa yaduśreṣṭho bāhyakakṣāṃ vinirgataḥ //
MBh, 2, 46, 32.2 advāreṇa vinirgacchan dvārasaṃsthānarūpiṇā /
MBh, 3, 238, 3.2 uvāca yat karṇa vayaṃ mantrayanto vinirgatāḥ /
MBh, 7, 34, 19.2 notsahe tu vinirgantum ahaṃ kasyāṃcid āpadi //
MBh, 13, 128, 3.2 tatastato mukhaṃ cāru mama devi vinirgatam //
Manusmṛti
ManuS, 6, 57.2 prāṇayātrikamātraḥ syāt mātrāsaṅgād vinirgataḥ //
ManuS, 8, 65.2 na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ //
Rāmāyaṇa
Rām, Ay, 4, 29.2 tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau //
Rām, Ay, 12, 24.1 tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan /
Rām, Ki, 52, 20.1 śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 56.2 śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn //
Bodhicaryāvatāra
BoCA, 7, 44.2 munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 68.1 tatas triṃśacchataṃ tasmād gaṇikānāṃ vinirgatam /
BKŚS, 21, 86.2 hā daivaṃ khalam ityādi lapan nīcair vinirgataḥ //
Liṅgapurāṇa
LiPur, 1, 30, 20.1 tvaran vinirgataḥ paraḥ śivaḥ svayaṃ trilocanaḥ /
LiPur, 1, 52, 11.1 asyā vinirgatā nadyaḥ śataśo'tha sahasraśaḥ /
LiPur, 1, 82, 25.1 caṇḍaḥ sarvagaṇeśāno mukhācchaṃbhorvinirgataḥ /
LiPur, 1, 105, 11.1 tadā tayorvinirgataḥ subhairavaḥ sa mūrtimān /
LiPur, 2, 1, 15.1 śṛṇvannāste sa padmākhyaḥ kāle kāle vinirgataḥ /
Matsyapurāṇa
MPur, 53, 3.3 anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ //
MPur, 53, 64.2 vijānīdhvaṃ dvijaśreṣṭhāstadetebhyo vinirgatam //
MPur, 118, 2.1 airāvatī saricchreṣṭhā yasmāddeśādvinirgatā /
MPur, 120, 33.1 yāmamātre gate rātrau vinirgatya guhāmukhāt /
Nāṭyaśāstra
NāṭŚ, 1, 104.2 yathā devāstathā daityāstvattaḥ sarve vinirgatāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.15 tathā hi gṛhād vinirgato gṛhajanam apaśyaṃstadabhāvaṃ niścinuyāt /
Viṣṇupurāṇa
ViPur, 2, 8, 109.1 vāmapādāmbujāṅguṣṭhanakhasrotovinirgatām /
Viṣṇusmṛti
ViSmṛ, 99, 15.1 śare ca saṃgrāmavinirgate ca sthitā mṛte svargasadaḥprayāte /
Amaraughaśāsana
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 4.2 ātmano na tathā bhinnaṃ viśvam ātmavinirgatam //
Aṣṭāvakragīta, 2, 10.1 matto vinirgataṃ viśvaṃ mayy eva layam eṣyati /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 30.2 vinirgacchan dhanuṣkoṭyā nidhāya puram āgataḥ //
BhāgPur, 2, 10, 10.1 puruṣo 'ṇḍaṃ vinirbhidya yadāsau sa vinirgataḥ /
BhāgPur, 3, 19, 5.1 gadāyām apaviddhāyāṃ hāhākāre vinirgate /
BhāgPur, 8, 8, 4.1 tata airāvato nāma vāraṇendro vinirgataḥ /
Bhāratamañjarī
BhāMañj, 1, 230.1 sa hatvā kesarivrātānsainyamadhyādvinirgataḥ /
BhāMañj, 6, 6.1 viṣamastho na hantavyo na ca senāvinirgataḥ /
BhāMañj, 7, 320.2 muhur mahārathāṃścānyān vyūhagarbhavinirgatān //
BhāMañj, 13, 1009.1 hatasya kāyādvṛtrasya brahmahatyā vinirgatā /
BhāMañj, 13, 1388.1 tataḥ sapta vinirgatya kanyāḥ kamalalocanāḥ /
BhāMañj, 14, 82.1 vicitraḥ kila sargo 'yamahaṃkārādvinirgataḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 19.1 anāhataninādo 'yaṃ pavanāntavinirgataḥ /
Garuḍapurāṇa
GarPur, 1, 47, 19.1 itthaṃ kṛtena mānena bāhyabhāgavinirgatam /
GarPur, 1, 83, 33.2 brahmayoniṃ vinirgacchetprayataḥ pitṛmānasaḥ //
Hitopadeśa
Hitop, 3, 137.10 vanād vinirgataḥ śūraḥ siṃho 'pi syācchagālavat //
Kathāsaritsāgara
KSS, 3, 4, 347.1 nagarācca vinirgatya sa taṃ sasmāra rākṣasam /
KSS, 5, 1, 208.1 kadāciccātra taṃ dṛṣṭvā dūrād bhikṣāvinirgatam /
Kṛṣiparāśara
KṛṣiPar, 1, 160.1 sudṛḍhaṃ puṭakaṃ kṛtvā tṛṇaṃ chindyād vinirgatam /
Mātṛkābhedatantra
MBhT, 10, 6.2 śabdabrahmamayaṃ devi mama vaktrād vinirgatam /
MBhT, 10, 19.2 brahmarūpaṃ mahātantraṃ mama vaktrād vinirgatam //
Rasaratnākara
RRĀ, V.kh., 2, 35.2 tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām //
Rasārṇava
RArṇ, 7, 39.3 svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //
Tantrāloka
TĀ, 8, 392.2 adhaḥśaktyā vinirgacchedūrdhvaśaktyā ca mūrdhataḥ //
Ānandakanda
ĀK, 2, 8, 87.1 tanmadhye secayettaptāṃ mūṣāpuṭavinirgatām /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.1 śambhorlalāṭekṣaṇavahnitapto vinirgato bhūrijalasya binduḥ /
Gheraṇḍasaṃhitā
GherS, 6, 20.1 ātmanā saha yogena netrarandhrād vinirgatā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 25.1 anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 13.1 tataste dvādaśādityā rudravaktrādvinirgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 52.2 tālameghas tataḥ kruddho rathārūḍho vinirgataḥ /
SkPur (Rkh), Revākhaṇḍa, 99, 4.2 patantamurago 'śnāti haramaulivinirgatam //
SkPur (Rkh), Revākhaṇḍa, 182, 33.2 śāpayitvā dvijānsarvānpurā lakṣmīrvinirgatā /
SkPur (Rkh), Revākhaṇḍa, 182, 33.3 apavitramidaṃ coktvā tato devā vinirgatāḥ //