Occurrences

Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Nāradasmṛti
Kathāsaritsāgara
Mṛgendraṭīkā
Āyurvedadīpikā

Mahābhārata
MBh, 5, 39, 8.3 susūkṣmam api bhūtānām upamardaṃ prayokṣyate //
Nyāyasūtra
NyāSū, 2, 2, 59.0 guṇāntarāpattyupamardahrāsavṛddhiśleṣebhyaḥ tu vikāropapatteḥ varṇavikārāḥ //
Rāmāyaṇa
Rām, Ay, 109, 3.2 hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 46.1 dhātvantaropamardeddhaścalo vyāpī svadhāmagaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 807.1 kṣataṃ bhaṅgopamardau ca kuryād dravyeṣu yo naraḥ /
Nāradasmṛti
NāSmṛ, 2, 14, 3.2 bhaṅgākṣepopamardādyaiḥ prathamaṃ sāhasaṃ smṛtam //
Kathāsaritsāgara
KSS, 2, 4, 143.1 lokopamardabhītena tenātha piturājñayā /
KSS, 3, 6, 73.2 tadā tadupamardena cakampe bhuvanatrayam //
KSS, 4, 2, 41.1 tā apyanyopamardena manasvī ko 'bhivāñchati /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 8.0 nanvitaretaropamardena rāgadveṣayoryato'vasthitistasmādekasminpuṃsi sahānavasthānadoṣaḥ prāpnotītyāha //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 2.0 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate //