Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Āryāsaptaśatī

Arthaśāstra
ArthaŚ, 2, 3, 5.1 caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritam avaruddhaṃ taddviguṇaviṣkambhaṃ khātād vapraṃ kārayed ūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ vā hastibhir gobhiśca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam //
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
Buddhacarita
BCar, 1, 71.1 prajñāmbuvegāṃ sthiraśīlavaprāṃ samādhiśītāṃ vratacakravākām /
Mahābhārata
MBh, 1, 135, 13.2 vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat //
MBh, 1, 158, 18.1 iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ /
MBh, 1, 192, 7.66 aiṣṭako dāravo vapro mānuṣaśceti yaḥ smṛtaḥ /
MBh, 3, 81, 168.1 udapānāśca vaprāś ca puṇyānyāyatanāni ca /
MBh, 4, 10, 1.3 prākāravapre pratimucya kuṇḍale dīrghe ca kambū parihāṭake śubhe //
MBh, 5, 141, 21.3 saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam //
MBh, 7, 131, 120.2 rathakṣiptamahāvaprāṃ patākāruciradrumām //
MBh, 8, 30, 16.2 nagarāgāravapreṣu bahir mālyānulepanāḥ //
MBh, 9, 30, 50.2 hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham //
MBh, 11, 27, 1.3 hradinīṃ vaprasampannāṃ mahānūpāṃ mahāvanām //
MBh, 12, 104, 34.1 yathā vapre vegavati sarvataḥsaṃplutodake /
MBh, 12, 164, 19.2 śailaprākāravapraṃ ca śailayantrārgalaṃ tathā //
MBh, 13, 24, 97.2 vaprāṇāṃ caiva kartāraste narāḥ svargagāminaḥ //
MBh, 13, 31, 18.1 gaṅgāyā uttare kūle vaprānte rājasattama /
Rāmāyaṇa
Rām, Ay, 49, 15.2 samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ //
Rām, Su, 2, 22.1 vapraprākārajaghanāṃ vipulāmbunavāmbarām /
Rām, Yu, 3, 11.1 vapreṣūpalayantrāṇi balavanti mahānti ca /
Rām, Yu, 31, 21.2 citravaprāṃ suduṣprāpām uccaprākāratoraṇām //
Rām, Yu, 46, 25.1 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām /
Saundarānanda
SaundĀ, 1, 42.2 śailakalpamahāvapraṃ girivrajamivāparam //
Amarakośa
AKośa, 2, 23.1 rathyā pratolī viśikhā syāc cayo vapramastriyām /
AKośa, 2, 597.2 puṃnapuṃsakayor vapraḥ kedāraḥ kṣetramasya tu //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 63.2 vapraprākāraparikhāḥ śatakṛtvo vilaṅghitāḥ //
Daśakumāracarita
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Kirātārjunīya
Kir, 4, 26.2 vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum ivāsitotpalam //
Kir, 5, 36.1 nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu /
Kir, 5, 42.1 śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ /
Kir, 6, 4.2 mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām //
Kir, 6, 8.1 anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ /
Kir, 7, 11.2 tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ //
Kir, 7, 23.2 vicchinnām iva vanitā nabho'ntarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ //
Kir, 13, 3.1 ghanapotravidīrṇaśālamūlo nibiḍaskandhanikāṣarugṇavapraḥ /
Kir, 14, 40.1 maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā /
Kir, 17, 13.2 viṣāṇabhedaṃ himavān asahyaṃ vaprānatasyeva suradvipasya //
Kir, 17, 58.2 jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ //
Kāmasūtra
KāSū, 4, 1, 6.1 paripūteṣu ca haritaśākavaprān ikṣustambāñ jīrakasarṣapājamodaśatapuṣpātamālagulmāṃśca kārayet //
Kātyāyanasmṛti
KātySmṛ, 1, 754.1 viṇmūtrodakavapraṃ ca vahniśvabhraniveśanam /
Matsyapurāṇa
MPur, 81, 13.2 ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam //
MPur, 81, 14.1 aṅgulenocchritā vaprāstadvistārastu dvyaṅgulaḥ /
MPur, 93, 8.1 vapradvayāvṛtāṃ vediṃ vitastyucchrāyasaṃmitām /
MPur, 93, 95.2 saṃsthāpanāya devānāṃ vapratrayasamāvṛtam //
MPur, 93, 96.1 dvyaṅgulo hyucchrito vapraḥ prathamaḥ sa udāhṛtaḥ /
MPur, 93, 96.2 aṅgulocchrayasaṃyuktaṃ vapradvayamathopari //
MPur, 93, 127.1 caturasrā samantācca tribhirvapraistu saṃyutā /
MPur, 93, 127.2 vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Viṣṇupurāṇa
ViPur, 5, 23, 14.1 mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām /
ViPur, 5, 35, 31.3 prākāravapre vinyasya cakarṣa musalāyudhaḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 5.2 vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 62.1 vapratrayaṃ cāru caturmukhāṅgatāś caityadrumo 'dhovadanāśca kaṇṭakāḥ /
Āryāsaptaśatī
Āsapt, 2, 489.2 vapre saktaṃ dvipam iva śṛṅgāras tvāṃ vibhūṣayati //