Occurrences

Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 80, 82.3 piṇḍārake naraḥ snātvā labhed bahu suvarṇakam //
MBh, 3, 86, 18.1 tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham /
MBh, 13, 26, 54.1 piṇḍāraka upaspṛśya ekarātroṣito naraḥ /
Liṅgapurāṇa
LiPur, 1, 69, 85.2 śāpaṃ piṇḍārake 'rakṣadvaco durvāsasastadā //
Matsyapurāṇa
MPur, 13, 47.2 śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā //
MPur, 22, 68.2 piṇḍārakaṃ ca vikhyātaṃ śaṅkhoddhāraṃ tathaiva ca //
Viṣṇupurāṇa
ViPur, 5, 37, 6.3 piṇḍārake mahātīrthe dṛṣṭvā yadukumārakaiḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 1, 11.2 kālātmanā nivasatā yadudevagehe piṇḍārakaṃ samagaman munayo nisṛṣṭāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 86.1 śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā /