Occurrences

Baudhāyanaśrautasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rājanighaṇṭu

Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 49.0 kuliṅge me kṣavathuḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
ĀpDhS, 2, 3, 2.0 bhāṣāṃ kāsaṃ kṣavathum ity abhimukho 'nnaṃ varjayet //
Carakasaṃhitā
Ca, Sū., 5, 31.1 kṣavathuścātitandrā ca buddhermoho 'tinidratā /
Ca, Sū., 7, 3.2 na retaso na vātasya na chardyāḥ kṣavathorna ca //
Ca, Sū., 7, 16.2 indriyāṇāṃ ca daurbalyaṃ kṣavathoḥ syādvidhāraṇāt //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 19, 4.4 ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Amarakośa
AKośa, 2, 316.1 strī kṣutkṣutaṃ kṣavaḥ puṃsi kāsastu kṣavathuḥ pumān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 41.1 anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam /
AHS, Sū., 12, 5.1 ṣṭhīvanakṣavathūdgāraniḥśvāsānnapraveśakṛt /
AHS, Nidānasthāna, 2, 17.2 harṣo romāṅgadanteṣu vepathuḥ kṣavathor grahaḥ //
AHS, Nidānasthāna, 7, 25.1 klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ /
AHS, Nidānasthāna, 7, 31.2 kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ //
AHS, Nidānasthāna, 14, 50.2 mūrchāchardijvarānāhakārśyakṣavathupīnasān //
AHS, Nidānasthāna, 15, 32.2 uttrāsavaktrakṣavathoḥ kharakārmukakarṣaṇāt //
AHS, Nidānasthāna, 16, 21.1 udānaḥ kṣavathūdgāracchardinidrāvidhāraṇaiḥ /
AHS, Nidānasthāna, 16, 46.2 ṣṭhīvanaṃ kṣavathūdgāraniḥśvāsocchvāsasaṃgrahaḥ //
AHS, Cikitsitasthāna, 17, 8.2 śvayathukṣavathūdarāgnisādairabhibhūto 'pi piban bhavatyarogaḥ //
AHS, Utt., 14, 18.2 kṣavathuṃ kāsam udgāraṃ ṣṭhīvanaṃ pānam ambhasaḥ //
AHS, Utt., 19, 13.1 pakvaliṅgāni teṣvaṅgalāghavaṃ kṣavathoḥ śamaḥ /
AHS, Utt., 19, 15.2 nivṛttaḥ kurute 'tyarthaṃ kṣavathuṃ sa bhṛśakṣavaḥ //
AHS, Utt., 20, 18.1 kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṃ hitam /
AHS, Utt., 33, 46.1 pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt /
Suśrutasaṃhitā
Su, Sū., 12, 34.2 vidhinānena śāmyanti sadanakṣavathujvarāḥ //
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 40, 13.3 tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ snānacchardanadivāsvapnānteṣu vairecaniko dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti //
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Utt., 17, 68.1 udgārakāsakṣavathuṣṭhīvanotkampanāni ca /
Su, Utt., 22, 4.1 kṣavathur bhraṃśathur dīpto nāsānāhaḥ parisravaḥ /
Su, Utt., 22, 12.1 kaphānuyāto bahuśaḥ saśabdastaṃ rogamāhuḥ kṣavathuṃ vidhijñāḥ /
Su, Utt., 22, 13.1 sūtrādibhir vā taruṇāsthimarmaṇyudghāṭite 'nyaḥ kṣavathurnireti /
Su, Utt., 23, 7.2 kṣepyaṃ nasyaṃ mūrdhavairecanīyair nāḍyā cūrṇaṃ kṣavathau bhraṃśathau ca //
Su, Utt., 24, 5.1 śirogurutvaṃ kṣavathoḥ pravartanaṃ tathāṅgamardaḥ parihṛṣṭaromatā /
Su, Utt., 39, 322.2 kṣavathuścānnakāṅkṣā ca jvaramuktasya lakṣaṇam //
Su, Utt., 52, 4.2 vimārgagatvād api bhojanasya vegāvarodhāt kṣavathostathaiva //
Su, Utt., 55, 13.1 bhavanti gāḍhaṃ kṣavathor vighātācchiro'kṣināsāśravaṇeṣu rogāḥ /
Garuḍapurāṇa
GarPur, 1, 156, 25.2 klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ //
GarPur, 1, 156, 32.1 kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ /
GarPur, 1, 162, 30.1 tatpūrvarūpaṃ kṣavathuḥ śirāyāmaṅgagauravam /
GarPur, 1, 165, 8.2 mūrchāchardijvarānāhakārśyakṣavathupīnasān //
Rājanighaṇṭu
RājNigh, Rogādivarga, 3.2 śophaḥ śothastu śvayathuḥ kāsaḥ kṣavathurucyate //
RājNigh, Rogādivarga, 4.1 kṣutaṃ tu kṣavathuḥ kṣucca pratiśyāyastu pīnasaḥ /