Occurrences

Gautamadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Rasakāmadhenu

Gautamadharmasūtra
GautDhS, 2, 8, 14.1 śuktaṃ kevalam adadhi //
Arthaśāstra
ArthaŚ, 2, 15, 8.1 kuṭṭakarocakasaktuśuktapiṣṭakarma tajjīvaneṣu tailapīḍanam audracākrikeṣvikṣūṇāṃ ca kṣārakarma saṃhanikā //
ArthaŚ, 2, 15, 17.1 ikṣurasaguḍamadhuphāṇitajāmbavapanasānām anyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho vā śuktavargaḥ //
Carakasaṃhitā
Ca, Sū., 24, 7.2 dadhyamlamastuśuktānāṃ surāsauvīrakasya ca //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Cik., 5, 88.1 rasena mātuluṅgasya madhuśuktena vā punaḥ /
Mahābhārata
MBh, 14, 46, 29.1 śuktānyamlāni tiktāni kaṣāyakaṭukāni ca /
Manusmṛti
ManuS, 5, 9.2 strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi //
ManuS, 5, 10.1 dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhisambhavam /
ManuS, 11, 154.1 śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 76.1 raktapittakaphotkledi śuktaṃ vātānulomanam /
AHS, Sū., 5, 77.2 guḍekṣumadyamārdvīkaśuktaṃ laghu yathottaram //
AHS, Sū., 17, 9.2 snehavadbhiḥ surāśuktavārikṣīrādisādhitaiḥ //
AHS, Sū., 22, 4.1 śuktaṃ madyaṃ raso mūtraṃ dhānyāmlaṃ ca yathāyatham /
AHS, Sū., 28, 42.2 śuktena vā sukhoṣṇena mṛte kledaharo vidhiḥ //
AHS, Cikitsitasthāna, 1, 134.1 tathāranālasalilakṣīraśuktaghṛtādibhiḥ /
AHS, Cikitsitasthāna, 1, 142.2 kevalairapi tadvacca śuktagomūtramastubhiḥ //
AHS, Cikitsitasthāna, 7, 15.2 ārdrikārdrakakulmāṣaśuktamāṃsādigarbhiṇī //
AHS, Cikitsitasthāna, 7, 17.1 śuṇṭhīdhānyāt tathā mastu śuktāmbho'cchāmlakāñjikam /
AHS, Cikitsitasthāna, 8, 144.5 śuktaṃ kṛtvānulomyaṃ prajayati gudajaplīhagulmodarāṇi //
AHS, Cikitsitasthāna, 10, 28.1 śuktena mātuluṅgasya svarasenārdrakasya ca /
AHS, Cikitsitasthāna, 14, 16.2 tathā tuṣāmbudhānyāmlaśuktaiḥ ślakṣṇaiśca kalkitaiḥ //
AHS, Cikitsitasthāna, 21, 74.2 dadhimastvikṣuniryāsaśuktais tailāḍhakaṃ samaiḥ //
AHS, Cikitsitasthāna, 22, 35.2 siddhaṃ samadhu śuktaṃ vā sekābhyaṅge kaphottare //
AHS, Utt., 18, 15.1 śuktena pūrayitvā vā phenenānvavacūrṇayet /
AHS, Utt., 18, 25.2 saśuktaiḥ pūraṇāt tailaṃ ruksrāvāśrutinādanut //
AHS, Utt., 18, 28.1 bhūrjagranthiviḍaṃ mustā madhuśuktaṃ caturguṇam /
AHS, Utt., 18, 33.1 saśuktasaindhavamadhor mātuluṅgarasasya vā /
AHS, Utt., 21, 1.4 māṣasūpadadhikṣīraśuktekṣurasaphāṇitam //
AHS, Utt., 22, 56.2 sapāṭhātejinīnimbaiḥ śuktagomūtrasādhitaiḥ //
AHS, Utt., 39, 83.2 kulatthadadhiśuktāni tailābhyaṅgāgnisevanam //
AHS, Utt., 39, 126.2 nimardakān vā ghṛtaśuktayuktān prakāmam adyāllaghu tuccham aśnan //
AHS, Utt., 40, 55.1 samaśuktārdrakamātrā mande vahnau śrame surā snānam /
Kūrmapurāṇa
KūPur, 2, 14, 16.1 gandhamālyaṃ rasaṃ kalyāṃ śuktaṃ prāṇivihiṃsanam /
KūPur, 2, 17, 19.2 palāṇḍuṃ laśunaṃ śuktaṃ niryāsaṃ caiva varjayet //
Suśrutasaṃhitā
Su, Sū., 45, 210.1 raktapittakaraṃ śuktaṃ chedi bhuktavipācanam /
Su, Sū., 45, 212.1 gauḍāni rasaśuktāni madhuśuktāni yāni ca /
Su, Sū., 45, 212.1 gauḍāni rasaśuktāni madhuśuktāni yāni ca /
Su, Śār., 2, 22.2 pāne mūtramudaśvic ca dadhi śuktaṃ ca bhojane //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 25.2 dadhitakrasurāśuktadhānyāmlair yojitāni tu //
Su, Cik., 1, 105.2 śuktena saha piṣṭāni lomaśātanamuttamam //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 37, 122.2 kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ //
Su, Cik., 38, 49.1 kṣaudratailaghṛtakṣīraśuktakāñjikamastubhiḥ /
Su, Cik., 40, 61.1 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet //
Su, Ka., 5, 37.2 pāyayeta rasaṃ sarpiḥ śuktaṃ kṣaudraṃ tathā dadhi //
Su, Utt., 1, 27.1 śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahācca /
Su, Utt., 21, 32.2 mātuluṅgarasaḥ śuktaṃ laśunārdrakayo rasaḥ //
Su, Utt., 39, 272.1 siñcet koṣṇairāranālaśuktagomūtramastubhiḥ /
Su, Utt., 39, 273.1 kṣāratailena vābhyaṅgaḥ saśuktena vidhīyate /
Su, Utt., 39, 284.1 kolāmalakasaṃyuktaiḥ śuktadhānyāmlasaṃyutaiḥ /
Su, Utt., 39, 298.2 dihyādebhir jvarārtasya madhuśuktayutaiḥ śiraḥ //
Su, Utt., 40, 175.1 udgirecchuktatiktāmlalohadhūmāmagandhikam /
Su, Utt., 54, 4.2 parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ //
Viṣṇusmṛti
ViSmṛ, 51, 35.1 yavagodhūmapayovikāraṃ snehāktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyopavaset //
ViSmṛ, 51, 42.1 dadhivarjaṃ kevalāni ca śuktāni //
Yājñavalkyasmṛti
YāSmṛ, 1, 33.1 madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 331.2 śuktaṃ sauvīrakaṃ ceti tuṣodaṃ tu tuṣodakam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 371.2 madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 373.3 śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam //
Rasendracintāmaṇi
RCint, 8, 235.1 payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
Ānandakanda
ĀK, 1, 22, 54.2 śuktakārasya bhavane viruddhasya nidhāpayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.4 takreṇa kāñjikenātha śuktenoṣṇodakena vā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 99.3 śuktāmlenātha sampūrya dvāre mudrāṃ pradāpayet //
Abhinavacintāmaṇi
ACint, 1, 66.2 sārddhe triyāmā dadhi śuktam annaṃ māṃsaṃ tathā jīryati tāvad eva //
ACint, 1, 88.1 kāñjikā mānato droṇaṃ śuktenātra vidhīyate /
ACint, 1, 88.2 atra śuktavidhau maṇḍaṃ prasthaṃ pañcāḍhako 'nvitam //
ACint, 1, 91.1 siddhaṃ bhavati tacchuktaṃ yadāvatarya gṛhyate /
Rasakāmadhenu
RKDh, 1, 1, 212.1 drākṣāguḍādiśuktena vajramūṣāmṛd ucyate /