Occurrences

Carakasaṃhitā
Suśrutasaṃhitā
Narmamālā

Carakasaṃhitā
Ca, Sū., 13, 23.2 yavāgūḥ sūpaśākau ca yūṣaḥ kāmbalikaḥ khaḍaḥ //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Cik., 5, 135.2 yavāgūbhiḥ khaḍairyūṣaiḥ saṃdhukṣyo 'gnirvilaṅghite //
Suśrutasaṃhitā
Su, Sū., 46, 376.1 khaḍakāmbalikau hṛdyau tathā vātakaphe hitau /
Su, Sū., 46, 378.1 khaḍāḥ khaḍayavāgvaśca ṣāḍavāḥ pānakāni ca /
Su, Sū., 46, 378.1 khaḍāḥ khaḍayavāgvaśca ṣāḍavāḥ pānakāni ca /
Su, Sū., 46, 451.2 kaṭvarāṇi khaḍāṃścaiva sarvān śaileṣu dāpayet //
Su, Sū., 46, 456.2 khaḍān yūṣāṃśca peyāṃśca savye pārśve pradāpayet //
Su, Utt., 40, 27.2 khaḍayūṣayavāgūṣu pippalyādyaṃ ca yojayet //
Su, Utt., 47, 39.1 hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṃ drākṣākapitthaphaladāḍimapānakaṃ yat /
Narmamālā
KṣNarm, 1, 99.1 dāmaprotajaraddvāraskhalatkhaḍakhaḍārave /
KṣNarm, 1, 99.1 dāmaprotajaraddvāraskhalatkhaḍakhaḍārave /