Occurrences

Bhāradvājaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata

Bhāradvājaśrautasūtra
BhārŚS, 7, 23, 12.0 atyaśitā ha vā etasyāgnayo bhavanti ya āhitāgniḥ saṃvatsaraṃ paśunāniṣṭvā māṃsaṃ khādatīti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
Carakasaṃhitā
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Śār., 8, 6.4 tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhānyaṃ ca pumāṃsam icchantī maithune cātikāmā vā na garbhaṃ dhatte viguṇāṃ vā prajāṃ janayati /
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Mahābhārata
MBh, 1, 103, 13.3 nātyaśnīyāṃ patim aham ityevaṃ kṛtaniścayā //
MBh, 3, 197, 13.1 na karmaṇā na manasā nātyaśnān nāpi cāpibat /
MBh, 3, 222, 36.1 ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye /
MBh, 6, BhaGī 6, 16.1 nātyaśnatastu yogo 'sti na caikāntam anaśnataḥ /
MBh, 12, 109, 10.1 naitān atiśayejjātu nātyaśnīyānna dūṣayet /