Occurrences

Ṛgveda
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha

Ṛgveda
ṚV, 3, 30, 11.2 utāntarikṣād abhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān //
ṚV, 4, 24, 3.1 tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām /
ṚV, 7, 21, 9.2 vanvantu smā te 'vasā samīke 'bhītim aryo vanuṣāṃ śavāṃsi //
ṚV, 8, 3, 5.2 indraṃ samīke vanino havāmaha indraṃ dhanasya sātaye //
ṚV, 10, 42, 4.1 tvāṃ janā mamasatyeṣv indra saṃtasthānā vi hvayante samīke /
Mahābhārata
MBh, 5, 22, 26.1 yaśomānau vardhayan yādavānāṃ purābhinacchiśupālaṃ samīke /
MBh, 5, 22, 34.2 tasya krodhaṃ saṃjayāhaṃ samīke sthāne jānan bhṛśam asmyadya bhītaḥ //
MBh, 6, 20, 1.3 māmakā vā bhīṣmanetrāḥ samīke pāṇḍavā vā bhīmanetrāstadānīm //
Amarakośa
AKośa, 2, 570.2 mṛdhamāskandanaṃ saṃkhyaṃ samīkaṃ sāṃparāyikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 459.2 anubhūtasamīkena paṅkteḥ prasthīyatāṃ puraḥ //