Occurrences

Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasendrasārasaṃgraha

Arthaśāstra
ArthaŚ, 2, 2, 15.1 kāliṅgāṅgagajāḥ śreṣṭhāḥ prācyāścedikarūṣajāḥ /
Mahābhārata
MBh, 2, 4, 24.1 śrutāyudhaśca kāliṅgo jayatsenaśca māgadhaḥ /
MBh, 5, 61, 16.1 āvantyakāliṅgajayadratheṣu vedidhvaje tiṣṭhati bāhlike ca /
MBh, 6, 16, 34.1 śrutāyudhaśca kāliṅgo jayatsenaśca pārthivaḥ /
MBh, 6, 17, 26.1 tasya pauravakāliṅgau kāmbojaśca sudakṣiṇaḥ /
MBh, 6, 50, 19.2 yodhayāmāsa kāliṅgān svabāhubalam āśritaḥ //
MBh, 6, 50, 77.2 sarvakāliṅgasainyānāṃ manāṃsi samakampayat //
MBh, 6, 50, 82.1 sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ /
MBh, 6, 50, 108.1 sa hatvā sarvakāliṅgān senāmadhye vyatiṣṭhata /
MBh, 6, 50, 112.2 śakradevaśca kāliṅgaḥ kaliṅgāśca mṛdhe hatāḥ //
MBh, 6, 67, 13.2 sarvakāliṅgamukhyaiśca kaliṅgādhipatir vṛtaḥ //
MBh, 8, 17, 20.1 mekalotkalakāliṅgā niṣādās tāmraliptakāḥ /
MBh, 11, 25, 6.1 śayānam abhitaḥ śūraṃ kāliṅgaṃ madhusūdana /
MBh, 16, 7, 10.1 naiṣādim ekalavyaṃ ca cakre kāliṅgamāgadhān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 87.1 kūṣmāṇḍatumbakāliṅgakarkārvervārutiṇḍiśam /
AHS, Sū., 6, 89.2 tumbaṃ rūkṣataraṃ grāhi kāliṅgairvārucirbhaṭam //
Viṣṇupurāṇa
ViPur, 3, 7, 14.1 kāliṅga uvāca /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 21.1 pūṣṇo hy apātayad dantān kāliṅgasya yathā balaḥ /
Bhāratamañjarī
BhāMañj, 7, 567.1 bhīmaseno 'pi kāliṅgaṃ rājaputraṃ tarasvinam /
Rasendrasārasaṃgraha
RSS, 1, 350.1 sāmānyāddviguṇaṃ krauñcaṃ kāliṅgo'ṣṭaguṇastataḥ /