Occurrences

Buddhacarita
Mahābhārata
Harivaṃśa
Tantrākhyāyikā
Viṣṇusmṛti

Buddhacarita
BCar, 4, 39.2 uccairavajahāsainaṃ samāpnotu bhavāniti //
BCar, 5, 36.2 tyaja buddhimimāmatipravṛttāmavahāsyo 'timanoratho 'kramaśca //
Mahābhārata
MBh, 1, 1, 91.1 yatrāvahasitaścāsīt praskandann iva sambhramāt /
MBh, 1, 27, 10.2 avahasyātyagācchīghraṃ laṅghayitvāvamanya ca //
MBh, 1, 110, 10.1 na cāpyavahasan kaṃcin na kurvan bhrukuṭīṃ kvacit /
MBh, 1, 179, 6.1 avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu /
MBh, 1, 179, 8.1 nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ /
MBh, 3, 147, 15.3 hṛdayenāvahasyainaṃ hanūmān vākyam abravīt //
MBh, 3, 198, 44.2 na dharmo 'stīti manvānāḥ śucīn avahasanti ye /
MBh, 3, 235, 4.2 ime 'vahasituṃ prāptā draupadīṃ ca yaśasvinīm //
MBh, 3, 238, 20.1 śatrubhiś cāvahasito mānī pauruṣavarjitaḥ /
MBh, 6, 104, 52.2 avahāsyo 'sya lokasya bhaviṣyasi mayā saha //
MBh, 6, 104, 53.1 nāvahāsyā yathā vīra bhavema paramāhave /
MBh, 7, 17, 29.1 nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge /
MBh, 7, 32, 3.2 labdhalakṣyaiḥ parair dīnā bhṛśāvahasitā raṇe //
MBh, 7, 53, 3.2 kathaṃ nu sarvalokasya nāvahāsyā bhavemahi //
MBh, 8, 21, 39.2 parān avahasantaś ca stuvantaś cācyutārjunau //
MBh, 8, 26, 61.2 avahasad avamanya vīryavān pratiṣiṣidhe ca jagāda cottaram //
MBh, 8, 28, 35.1 haṃsāṃś cāvahasanti sma prāvadann apriyāṇi ca /
MBh, 9, 27, 48.1 nihatāste durātmāno ye 'smān avahasan purā /
MBh, 9, 52, 7.1 avahasya tataḥ śakro jagāma tridivaṃ prabhuḥ /
MBh, 9, 52, 8.1 āgamyāgamya caivainaṃ bhūyo bhūyo 'vahasya ca /
MBh, 10, 18, 18.1 sa tu vidrāvya tat sarvaṃ śitikaṇṭho 'vahasya ca /
MBh, 12, 9, 17.1 na cāpyavahasan kaṃcinna kurvan bhrukuṭīṃ kvacit /
MBh, 12, 96, 19.1 na dharmo 'stīti manvānaḥ śucīn avahasann iva /
MBh, 12, 252, 16.2 anye tān āhur unmattān api cāvahasantyuta //
MBh, 16, 4, 16.2 abravīt kṛtavarmāṇam avahasyāvamanya ca //
Harivaṃśa
HV, 19, 6.2 tvayāvahasitā rājan nāhaṃ jīvitum utsahe //
Tantrākhyāyikā
TAkhy, 1, 210.1 asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ pramāṇīkṛtya svārthasiddhaye vimalajalasampannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat //
TAkhy, 1, 426.1 asāv antarlīnam avahasya tām āha //
TAkhy, 1, 615.1 antarlīnam avahasyābravīt avaśyam etad evam yatkāraṇam //
Viṣṇusmṛti
ViSmṛ, 71, 2.1 na ca hīnādhikāṅgān mūrkhān dhanahīnān avahaset //