Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Bhāratamañjarī
Hitopadeśa
Kokilasaṃdeśa

Carakasaṃhitā
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Mahābhārata
MBh, 2, 5, 96.1 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām /
MBh, 2, 5, 113.4 nidrālasyaṃ bhayaṃ krodho mārdavaṃ dīrghasūtratā //
MBh, 3, 49, 19.2 asmākaṃ dīrghasūtraḥ syād bhavān dharmaparāyaṇaḥ //
MBh, 3, 239, 4.1 atibhīrum atiklībaṃ dīrghasūtraṃ pramādinam /
MBh, 5, 33, 58.2 alpaprajñaiḥ saha mantraṃ na kuryān na dīrghasūtrair alasaiścāraṇaiśca //
MBh, 5, 33, 66.2 nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā //
MBh, 5, 122, 21.2 sa dīrghasūtro hīnārthaḥ paścāttāpena yujyate //
MBh, 12, 8, 5.1 klībasya hi kuto rājyaṃ dīrghasūtrasya vā punaḥ /
MBh, 12, 129, 1.2 kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu /
MBh, 12, 135, 1.3 dīrghasūtraṃ samāśritya kāryākāryaviniścaye //
MBh, 12, 135, 3.2 dīrghasūtraśca tatraikastrayāṇāṃ jalacāriṇām //
MBh, 12, 135, 8.1 dīrghasūtrastu yastatra so 'bravīt samyag ucyate /
MBh, 12, 135, 12.2 agacchad grahaṇaṃ tatra dīrghasūtraḥ sahāparaiḥ //
MBh, 12, 135, 16.1 dīrghasūtrastu mandātmā hīnabuddhir acetanaḥ /
MBh, 12, 135, 17.2 sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ //
MBh, 12, 136, 1.3 anāgatā tathotpannā dīrghasūtrā vināśinī //
MBh, 12, 162, 7.1 dīrghasūtro 'nṛjuḥ kaṣṭo gurudārapradharṣakaḥ /
Rāmāyaṇa
Rām, Ay, 94, 56.1 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām /
Rām, Ki, 36, 11.1 ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ /
Saundarānanda
SaundĀ, 4, 35.1 sacedbhavestvaṃ khalu dīrghasūtro daṇḍaṃ mahāntaṃ tvayi pātayeyam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 101.2 śrāddho gambhīraḥ sthūlalakṣaḥ kṣamāvān āryo nidrālur dīrghasūtraḥ kṛtajñaḥ //
Kāmasūtra
KāSū, 5, 1, 16.28 īrṣyālupūticokṣaklībadīrghasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandhirogivṛddhabhāryāśceti //
Bhāratamañjarī
BhāMañj, 13, 51.1 saṃnyāso dīrghasūtrāṇāmālasyamabhidhīyate /
BhāMañj, 13, 514.2 ubhayorantare tiṣṭhandīrghasūtro vinaśyati //
BhāMañj, 13, 523.1 prāptajño dīrghadarśī ca dīrghasūtraśca sānugāḥ /
BhāMañj, 13, 529.1 ardhajīvastu vicalandīrghasūtro mahākṛtiḥ /
BhāMañj, 13, 1162.1 alasā dīrghasūtrāśca dṛśyante vibhavairyutāḥ /
Hitopadeśa
Hitop, 1, 34.3 nidrā tandrā bhayaṃ krodha ālasyaṃ dīrghasūtratā //
Kokilasaṃdeśa
KokSam, 1, 9.2 tāvatkālaṃ tava ca hṛdayaṃ tāntimetīti śaṅke dīnāpannapraṇayaghaṭane dīrghasūtretarasya //