Occurrences

Baudhāyanagṛhyasūtra
Āśvalāyanagṛhyasūtra
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Dhanvantarinighaṇṭu
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 5, 1.0 saṃcayanam ūrdhvaṃ daśamyāḥ kṛṣṇapakṣasyāyujāsvekanakṣatre //
Manusmṛti
ManuS, 5, 59.2 arvāk saṃcayanād asthnāṃ tryaham ekāham eva vā //
Kūrmapurāṇa
KūPur, 2, 23, 81.2 caturthe bāndhavaiḥ sarvair asthnāṃ saṃcayanaṃ bhavet /
Liṅgapurāṇa
LiPur, 2, 30, 5.1 tasminsaṃcayanaṃ kāryaṃ tilabhārairviśeṣataḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 189.1 kaphe ca kaṇṭhavaktrasthe kaphasaṃcayaneṣu ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 41.1 dāhaṃ saṃcayanaṃ cakre citraseno mahīpatiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 6.0 adhaḥśayyā haviṣyabhakṣatā pratyūhanaṃ ca karmaṇāṃ vaitānavarjam ekarātraṃ trirātraṃ navarātraṃ vāvā saṃcayanād vratāni //