Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Harivaṃśa
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Parāśaradharmasaṃhitā

Gautamadharmasūtra
GautDhS, 1, 1, 42.0 suptvā bhuktvā kṣutvā ca punaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 32.0 suptvā bhuktvā kṣutvā snātvā pītvā viparidhāya ca rathyām ākramya śmaśānaṃ cācāntaḥ punar ācāmet //
Pañcaviṃśabrāhmaṇa
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
Vasiṣṭhadharmasūtra
VasDhS, 3, 38.1 suptvā bhuktvā kṣutvā pītvā ruditvā snātvā cāntaḥ punar ācāmed vāsaś ca paridhāya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
Carakasaṃhitā
Ca, Sū., 5, 34.2 snātvā bhuktvā samullikhya kṣutvā dantānnighṛṣya ca //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Mahābhārata
MBh, 12, 122, 16.2 pūrṇe varṣasahasre tu sa garbhaḥ kṣuvato 'patat //
MBh, 13, 24, 6.1 keśakīṭāvapatitaṃ kṣutaṃ śvabhir avekṣitam /
MBh, 13, 107, 104.2 niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet //
Manusmṛti
ManuS, 4, 43.2 kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham //
ManuS, 5, 145.1 suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca /
Harivaṃśa
HV, 9, 38.1 kṣuvatas tu manos tāta ikṣvākur abhavat sutaḥ /
Kūrmapurāṇa
KūPur, 2, 16, 49.2 kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham //
Suśrutasaṃhitā
Su, Sū., 12, 30.1 śvasiti kṣauti cātyartham atyādhamati kāsate /
Su, Cik., 40, 26.2 na kupyenna prabhāṣecca na kṣuyānna hasettathā //
Viṣṇupurāṇa
ViPur, 4, 2, 8.1 kṣuvataśca manor ikṣvākur ghrāṇataḥ putro jajñe //
Viṣṇusmṛti
ViSmṛ, 22, 75.1 kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthyasnehaṃ spṛṣṭvā cācamet //
Yājñavalkyasmṛti
YāSmṛ, 1, 196.1 snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 18.1 snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /