Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Viṣṇupurāṇa
Rasaprakāśasudhākara
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 75, 24.1 tatas tau sahitau rātriṃ kathayantau purātanam /
MBh, 3, 81, 134.2 cīrṇavrato bhaved vipro dṛṣṭam etat purātane //
MBh, 3, 82, 8.2 tatra snātvā naravyāghra dṛṣṭam etat purātane //
MBh, 3, 82, 51.2 rūpasya bhāgī bhavati dṛṣṭam etat purātane //
MBh, 3, 82, 137.2 jātismaratvaṃ prāpnoti dṛṣṭam etat purātane //
MBh, 8, 62, 56.2 abhyāpatat karṇasuto mahāratho yathaiva cendraṃ namuciḥ purātane //
MBh, 9, 30, 11.1 kriyābhyupāyair nihato mayā rājan purātane /
MBh, 12, 38, 5.3 nāradaṃ samabhiprekṣya sarvaṃ jānan purātanam //
MBh, 12, 167, 7.1 śrāvayāmāsa cendrastaṃ virūpākṣaṃ purātanam /
MBh, 13, 109, 8.1 idaṃ khalu mahārāja śrutam āsīt purātanam /
Rāmāyaṇa
Rām, Bā, 44, 12.2 ākhyātuṃ tat samārebhe viśālasya purātanam //
Harivaṃśa
HV, 1, 11.1 na ca me tṛptir astīha kīrtyamāne purātane /
Viṣṇupurāṇa
ViPur, 1, 1, 12.2 sādhu maitreya dharmajña smārito 'smi purātanam /
Rasaprakāśasudhākara
RPSudh, 13, 21.1 śrīmaddurgapurātane 'tinipuṇaḥ śrīpadmanābhātmajaḥ /
Tantrāloka
TĀ, 8, 82.1 sthānāntare 'pi karmāsti dṛṣṭaṃ tacca purātane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 13.1 vāyoḥ sakāśātskandena śrutametatpurātanam /
SkPur (Rkh), Revākhaṇḍa, 36, 3.2 hanta te kathayiṣyāmi vicitraṃ yatpurātanam /
SkPur (Rkh), Revākhaṇḍa, 56, 58.3 kathayāmi mahābāho setihāsaṃ purātanam //