Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Haṃsasaṃdeśa
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śivasūtravārtika
Haṭhayogapradīpikā
Kokilasaṃdeśa

Carakasaṃhitā
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Lalitavistara
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
Mahābhārata
MBh, 1, 1, 63.19 itihāsapurāṇānām unmeṣaṃ nimiṣaṃ ca yat /
MBh, 12, 227, 14.1 nimeṣonmeṣaphenena ahorātrajavena ca /
MBh, 12, 300, 6.1 etad unmeṣamātreṇa viniṣṭaṃ sthāṇujaṅgamam /
MBh, 14, 45, 4.1 chāyātapavilekhaṃ ca nimeṣonmeṣavihvalam /
Rāmāyaṇa
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Vaiśeṣikasūtra
VaiśSū, 3, 2, 4.0 prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaścetyātmaliṅgāni //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 33.2 nimeṣonmeṣakālena samaṃ mātrā tu sā smṛtā //
AHS, Sū., 23, 27.1 tīkṣṇaṃ vyāpnoti sahasā na conmeṣanimeṣaṇam /
AHS, Sū., 24, 6.2 ā pakṣmāgrād athonmeṣaṃ śanakais tasya kurvataḥ //
AHS, Śār., 3, 29.2 ṣaṭpañcāśan nayanayor nimeṣonmeṣakarmaṇī //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 12.1 nimeṣonmeṣaśūnyena sahajāyām aśobhinā /
BKŚS, 8, 28.2 kriyāḥ kurvan nayāmi sma netronmeṣasamaṃ divam //
BKŚS, 15, 39.2 nayanonmeṣamātreṇa paśya mām āgatām iti //
BKŚS, 18, 253.2 locanonmeṣamātrena yojanānāṃ śataṃ gatam //
Kumārasaṃbhava
KumSaṃ, 2, 33.2 dīrghikākamalonmeṣo yāvanmātreṇa sādhyate //
Liṅgapurāṇa
LiPur, 1, 95, 56.2 tavonmeṣanimeṣābhyāmasmākaṃ pralayodayau //
Meghadūta
Megh, Uttarameghaḥ, 21.2 arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim //
Suśrutasaṃhitā
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 3.0 nimeṣonmeṣakriyāpi prayatnakāryā nimeṣonmeṣakriyāśabdavācyatvāt dāruyantranimeṣonmeṣakriyāvat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 3.0 nimeṣonmeṣakriyāpi prayatnakāryā nimeṣonmeṣakriyāśabdavācyatvāt dāruyantranimeṣonmeṣakriyāvat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 3.0 nimeṣonmeṣakriyāpi prayatnakāryā nimeṣonmeṣakriyāśabdavācyatvāt dāruyantranimeṣonmeṣakriyāvat //
Viṣṇupurāṇa
ViPur, 4, 5, 19.1 tato bhūtāny unmeṣanimeṣaṃ cakruḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 4.1 vyāpāre khidyate yas tu nimeṣonmeṣayor api /
Bhāratamañjarī
BhāMañj, 5, 94.2 provāca pratibhonmeṣanirviśaṅkamatirdvijaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 22.1 tatrārūḍhair mahati manujaiḥ svargibhiś cāvatīrṇaiḥ sattvonmeṣād vyapagatamithastāratamyādibhedaiḥ /
Rājanighaṇṭu
RājNigh, Gr., 17.2 ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu //
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2 tadunmeṣaviluptaṃ cet kutaḥ sā syādahetukā //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2 unmeṣaḥ sa tu vijñeyaḥ svayaṃ tamupalakṣayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 8.0 sā caiṣā spandaśaktir garbhīkṛtānantasargasaṃhāraikaghanāhantācamatkārānandarūpā niḥśeṣaśuddhāśuddharūpāmātṛmeyasaṃkocavikāsābhāsanasatattvā sarvopaniṣadupāsyā yugapad evonmeṣanimeṣamayī //
SpandaKārNir zu SpandaKār, 1, 1.2, 9.0 tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā yā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 11.2, 4.1 antarlakṣyo bahir dṛṣṭinimeṣonmeṣavarjitaḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 2.0 tadajñānaṃ pradarśayiṣyamāṇasvarūpeṇonmeṣarūpeṇa cedviluptaṃ nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt kutaḥ syānna bhaved ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 7.0 atha yo 'yam unmeṣaḥ sa kiṃsvarūpaḥ kim upāyalabhyaś cety ākāṅkṣāyām āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 3.0 yata ekasyāṃ viṣayavicārādicintāyāṃ prasaktasya aparasyāś cintāyā jhaṭityudayaḥ syāt sa cintādvayavyāpaka unmeṣaḥ ityanye //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 4.0 idānīmatronmeṣātmani svabhāve dehapramātṛtāṃ nimajjayati tadākārāmapi parapramātṛtāṃ labhata ityāha //
Tantrasāra
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 21.0 tatra anuttarāt kavargaḥ śraddhāyāḥ icchāyāḥ cavargaḥ sakarmikāyā icchāyā dvau ṭavargas tavargaś ca unmeṣāt pavargaḥ śaktipañcakayogāt pañcakatvam //
TantraS, 3, 22.0 icchāyā eva trividhāyā yaralāḥ unmeṣāt vakāraḥ icchāyā eva trividhāyāḥ śaṣasāḥ visargāt hakāraḥ yonisaṃyogajaḥ kṣakāraḥ //
TantraS, 3, 32.0 ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante //
TantraS, 6, 54.0 asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ //
Tantrāloka
TĀ, 3, 74.1 jñātavyaviśvonmeṣātmā jñānaśaktitayā sthitaḥ /
TĀ, 3, 80.1 unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā /
TĀ, 3, 94.1 tāvicchonmeṣasaṃghaṭṭādgacchato 'tivicitratām /
TĀ, 3, 96.2 ta evonmeṣayoge 'pi punastanmayatāṃ gate //
TĀ, 3, 97.2 icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi //
TĀ, 3, 152.2 unmeṣāt pādivargastu yato viśvaṃ samāpyate //
TĀ, 3, 156.1 tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā /
TĀ, 3, 221.1 tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ /
TĀ, 3, 249.2 unmeṣaśaktirjñānākhyā tvapareti nigadyate //
TĀ, 6, 167.1 ataḥ sāmanasāt kālānnimeṣonmeṣamātrataḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 15.0 niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate //
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 74.2, 3.0 nimeṣādyā iti ādyaśabdagrahaṇena unmeṣādyāḥ prekṣaṇaviśeṣā gṛhyante //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 19.1, 3.0 īśvaro bahir unmeṣo nimeṣo 'ntaḥ sadāśivaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 20.0 unmeṣaḥ prathamaḥ samyaksvarūponmeṣalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 20.0 unmeṣaḥ prathamaḥ samyaksvarūponmeṣalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 23.0 anuttarecchonmeṣākhyatritayānyonyasaṃdhitaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 43.0 anuttarecchonmeṣādispandaśaktikadambakam //
ŚSūtraV zu ŚSūtra, 2, 10.1, 7.0 iti dvitīya unmeṣaḥ śāktopāyaprakāśakaḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 3.0 tiraskāre sthitasyāpi svonmeṣād apahastane //
ŚSūtraV zu ŚSūtra, 3, 37.1, 3.0 śaktis tatkartṛtonmeṣaḥ svasaṃvittyaiva sidhyati //
ŚSūtraV zu ŚSūtra, 3, 45.1, 9.0 ity unmeṣas tṛtīyo 'yam āṇavopāyasūcakaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 36.1 antar lakṣyaṃ bahir dṛṣṭir nimeṣonmeṣavarjitā /
Kokilasaṃdeśa
KokSam, 1, 59.1 prāptonmeṣe prathamaśikhariprasthadāvāgnikalpe bālāśokastabakarucire bhānavīye mayūkhe /