Occurrences

Mahābhārata
Kirātārjunīya
Kumārasaṃbhava
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 98, 10.2 tasmād evaṃgate 'dya tvam upāramitum arhasi //
MBh, 1, 142, 27.2 kṛtakarmā pariśrāntaḥ sādhu tāvad upārama //
MBh, 1, 169, 24.2 upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ //
MBh, 6, 115, 50.3 upāramadhvaṃ saṃgrāmād vairāṇyutsṛjya pārthivāḥ //
MBh, 6, 116, 5.1 upāramya ca yuddhebhyaḥ saṃnāhān vipramucya ca /
MBh, 7, 137, 45.1 upāramasva yuddhāya droṇād bharatasattama /
MBh, 8, 26, 62.2 kva ca hi naravaro dhanaṃjayaḥ kva punar iha tvam upāramābudha //
MBh, 8, 64, 31.1 na cāpi karṇaṃ guruputra saṃstavād upāramety arhasi vaktum acyuta /
MBh, 10, 15, 32.3 garbheṣu pāṇḍaveyānāṃ visṛjyaitad upārama //
Kirātārjunīya
Kir, 4, 10.1 upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām /
Kumārasaṃbhava
KumSaṃ, 3, 58.2 yogāt sa cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 26.1 pratiruddhendriyaprāṇamanobuddhim upāratam /
BhāgPur, 3, 16, 30.2 purāpavāritā dvāri viśantī mayy upārate //
BhāgPur, 3, 22, 1.3 savrīḍa iva taṃ samrāḍ upāratam uvāca ha //
BhāgPur, 11, 11, 20.2 upārameta virajaṃ mano mayy arpya sarvage //