Occurrences

Jaiminīyabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Kumārasaṃbhava
Saṃvitsiddhi
Bhāgavatapurāṇa
Rasamañjarī

Jaiminīyabrāhmaṇa
JB, 1, 190, 16.0 taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 2, 2, 3.1 eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno yasya dhuro gīyante yaś caivaṃ vidvān dhuro gāyati /
Mahābhārata
MBh, 3, 137, 9.2 avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte //
MBh, 3, 137, 10.2 avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ //
MBh, 6, 10, 71.2 anyonyasyāvalumpanti sārameyā ivāmiṣam //
MBh, 12, 138, 25.2 vṛkavaccāvalumpeta śaśavacca viniṣpatet //
MBh, 12, 138, 46.2 viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ //
Manusmṛti
ManuS, 7, 106.2 vṛkavac cāvalumpeta śaśavac ca viniṣpatet //
Kumārasaṃbhava
KumSaṃ, 8, 83.1 kliṣṭakeśam avaluptacandanaṃ vyatyayārpitanakhaṃ samatsaram /
Saṃvitsiddhi
SaṃSi, 1, 151.2 vyavahāro 'valupyeta sarvo laukikavaidikaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 19, 37.2 venāpacārādavaluptamadya taddehato viṣṇukalāsi vainya //
Rasamañjarī
RMañj, 10, 13.1 pradīptamiva lokaṃ ca yo'valuptamivāmbhasā /