Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa

Mahābhārata
MBh, 3, 273, 6.2 viśalyayā mahauṣadhyā divyamantraprayuktayā //
MBh, 13, 17, 76.2 lokakartā paśupatir mahākartā mahauṣadhiḥ //
Rāmāyaṇa
Rām, Yu, 61, 33.2 sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm //
Rām, Yu, 61, 58.1 mahauṣadhyastu tāḥ sarvāstasmin parvatasattame /
Rām, Yu, 61, 67.1 tāvapyubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām /
Rām, Yu, 89, 17.2 cintām abhyagamacchrīmān ajānaṃs tā mahauṣadhīḥ //
Bodhicaryāvatāra
BoCA, 3, 19.1 cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 67.1 tā mahauṣadhayo dṛṣṭā nihitās tasya varmaṇi /
Kumārasaṃbhava
KumSaṃ, 1, 30.1 tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadhiṃ naktam ivātmabhāsaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 10.2 mahauṣadhīnāṃ prabhave vṛkṣāṇāṃ prabhave namaḥ //
LiPur, 1, 65, 132.2 hrasvagrīvo mahājānur alolaś ca mahauṣadhiḥ //
LiPur, 1, 98, 41.1 lokakartā bhūtapatirmahākartā mahauṣadhī /
Suśrutasaṃhitā
Su, Cik., 30, 5.1 athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 69.2 śothajid garahā kālaśāko'pyatha mahauṣadhī //
Viṣṇupurāṇa
ViPur, 2, 4, 26.2 droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 98.3 suśvetā kaṇṭakārī ca durlabhā ca mahauṣadhī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 282.2 maṇḍūkaparṇī māṇḍūkī tvāṣṭrī divyā mahauṣadhī //
Rasaprakāśasudhākara
RPSudh, 1, 11.1 mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /
RPSudh, 9, 4.1 pītavallī ca vijayā mahauṣadhyamarī latā /
RPSudh, 9, 22.1 aṣṭaṣaṣṭir mahauṣadhyaḥ procyante rasaśāstrataḥ /
RPSudh, 9, 29.2 aṣṭaṣaṣṭiriti proktā mahauṣadhyo mahābalāḥ //
Rasārṇava
RArṇ, 12, 29.1 saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ /
RArṇ, 12, 32.1 svedatāpananighṛṣṭo mahauṣadhyā rasena tu /
RArṇ, 12, 34.1 mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet /
RArṇ, 12, 150.2 prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //
RArṇ, 12, 179.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /
Rājanighaṇṭu
RājNigh, Parp., 63.2 kapotavegā vaidhātrī divyatejā mahauṣadhī //
RājNigh, Pipp., 130.2 aśokarohiṇī kṛṣṇā kṛṣṇamedā mahauṣadhī //
RājNigh, Pipp., 133.2 virūpā śyāmakandā ca viśvarūpā mahauṣadhī //
RājNigh, Śat., 34.2 syān niḥsnehaphalā rāmā sitakaṇṭā mahauṣadhī //
RājNigh, Mūl., 86.2 amṛtaś ca mahāvīryo mahauṣadhiḥ śabarakandaś ca //
RājNigh, Śālm., 107.1 subhagā bhūtahantrī ca śatamūlā mahauṣadhī /
Ānandakanda
ĀK, 1, 15, 326.2 patitā bindavaḥ sūkṣmāstebhyo jātā mahauṣadhiḥ //
ĀK, 1, 15, 328.2 tasmānmahauṣadhirjātā madādiṣṭairguṇairvṛtā //
ĀK, 1, 15, 354.1 śeṣaṃ madyena vā vārā vardhanīyā mahauṣadhiḥ /
ĀK, 1, 23, 262.2 saptāhaṃ marditasyāsya mahauṣadhyā rasai rasaḥ //
ĀK, 1, 23, 265.2 svedatāpanigharṣeṇa mahauṣadhyā rasena tu //
ĀK, 1, 23, 267.2 mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet //
ĀK, 1, 23, 371.2 prarohati kṣaṇāddivyā dagdhā sā tu mahauṣadhī //
ĀK, 1, 23, 398.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmyataḥ param /
ĀK, 2, 9, 17.1 rasauṣadhyo mahauṣadhyaḥ siddhauṣadhyastathāparāḥ /
ĀK, 2, 9, 57.2 mahauṣadhīti sā proktā rasabandhe paraṃ hitā //
ĀK, 2, 9, 65.2 mahauṣadhītyasau proktā rasaṃ badhnāti hanti ca //
ĀK, 2, 9, 103.1 pītavallī ca vijayā vijñeyā ca mahauṣadhī /
ĀK, 2, 9, 104.2 gandharvā vyāghrapādī ca vijñeyā ca mahauṣadhī //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 71.2, 2.2 bandhane yāśca vikhyātā aṣṭāveva mahauṣadhīḥ /
Rasasaṃketakalikā
RSK, 3, 15.1 jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī /
Rasārṇavakalpa
RAK, 1, 98.1 saptāhaṃ marditastasyā mahauṣadhirasena saḥ /
RAK, 1, 98.2 svedatāpananirghṛṣṭo mahauṣadhirasena tu //
RAK, 1, 102.1 mahauṣadhyā rasenaiva mṛtānāṃ jīvanaṃ bhavet /
RAK, 1, 178.2 prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //
RAK, 1, 203.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /