Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 6, 33, 13.0 ayātayāmā vā akṣitir aitaśapralāpo 'yātayāmā me yajñe 'sad akṣitir me yajñe 'saditi //
AB, 6, 33, 13.0 ayātayāmā vā akṣitir aitaśapralāpo 'yātayāmā me yajñe 'sad akṣitir me yajñe 'saditi //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 25.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 8, 4.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 8, 26.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 18, 4, 27.1 akṣitiṃ bhūyasīm //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 4, 5.1 athānyam akṣam āharati akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 1.6 yo vai tām akṣitiṃ veda so 'nnam atti pratīkena /
BĀU, 1, 5, 2.25 yo vaitām akṣitiṃ vedeti /
Gopathabrāhmaṇa
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 2, 1, 7, 18.0 akṣityai tvā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 9, 5.1 tasyaitāni nāmānīndraḥ karmākṣitir amṛtaṃ vyomānto vācaḥ /
JUB, 1, 28, 3.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 29, 5.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 3, 14, 9.2 vāg ity asmā uttareṇākṣareṇa candramasam annādyam akṣitim prayacchati //
JUB, 3, 22, 8.2 akṣitir iti /
JUB, 3, 22, 8.3 tām asmā akṣitim ahorātre punar dattaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 7, 5, 6.0 sakṛd iṣṭasya ho tvam akṣitiṃ vettha tāṃ tvaṃ mahyam iti //
KauṣB, 7, 6, 23.0 atha khalu śraddhaiva sakṛd iṣṭasyākṣitiḥ //
KauṣB, 7, 6, 26.0 āpo 'kṣitiḥ //
KauṣB, 7, 6, 28.0 sa yo 'mmayy akṣitir iti vidvān yajate //
KauṣB, 7, 6, 30.0 etām u haiva tat keśī dārbhyo hiraṇmayāya śakunāya sakṛd iṣṭasyākṣitiṃ provāca //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 5.3 samudrasya vo 'kṣityā unnaye /
MS, 2, 11, 4, 17.0 kuyavaṃ ca me 'kṣitiś ca me //
Taittirīyasaṃhitā
TS, 1, 3, 13, 3.3 samudrasya vo 'kṣityā unnaye /
TS, 1, 7, 1, 51.1 akṣitim evopaiti /
TS, 1, 7, 3, 41.1 akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃ loka iti //
TS, 1, 7, 3, 46.1 akṣitim evainad gamayati //
TS, 6, 4, 3, 31.0 samudrasya vo 'kṣityā unnaya ity āha //
Vaitānasūtra
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 28.2 samudrasya tvākṣityā unnayāmi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 16.5 akṣito 'sy akṣityai tvā /
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 5.1 agnihotrasthālīṃ prakṣālyākṣitam akṣityai juhomi svāhety unnayanadeśe ninayati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 31.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
ŚāṅkhĀ, 5, 2, 8.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
Ṛgvedakhilāni
ṚVKh, 4, 12, 2.2 duhānā akṣitim payo mama gotre niviśadhvaṃ yathā bhavāmy uttamaḥ /