Occurrences

Chāndogyopaniṣad
Mahābhārata
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Viṣṇusmṛti

Chāndogyopaniṣad
ChU, 2, 24, 3.1 purā prātaranuvākasyopākaraṇāj jaghanena gārhapatyasyodaṅmukha upaviśya sa vāsavaṃ sāmābhigāyati //
Mahābhārata
MBh, 1, 57, 30.3 vāsavāḥ pañca rājānaḥ pṛthagvaṃśāśca śāśvatāḥ //
MBh, 1, 57, 48.1 śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam /
MBh, 1, 57, 57.4 vidvāṃstāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ /
MBh, 1, 57, 57.11 śobhanaṃ vāsavi śubhe kiṃ cirāyasi vāhyatām /
MBh, 1, 57, 57.22 praṇayagrahaṇārthāya vakṣye vāsavi tacchṛṇu /
MBh, 1, 57, 57.61 tasmād vāsavi bhadraṃ te yāce vaṃśakaraṃ sutam /
MBh, 1, 57, 68.39 asmākaṃ mānasīṃ kanyām asmacchāpena vāsavīm /
MBh, 1, 57, 69.32 tasmāt putra na dūṣyeta vāsavī yogacāriṇī /
MBh, 1, 57, 69.42 vāsavī /
MBh, 3, 294, 34.2 saṃśayaṃ paramaṃ prāpya vimokṣye vāsavīm imām /
MBh, 7, 26, 15.2 eko rathasahasrāṇi nihantuṃ vāsavī raṇe //
MBh, 7, 122, 33.2 prajvalantī maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 158, 56.2 vāsavīṃ samare śaktiṃ dhruvaṃ muñced yudhiṣṭhira //
MBh, 7, 158, 58.1 vāsavīṃ kāraṇaṃ kṛtvā kālenāpahato hyasau /
MBh, 9, 10, 46.1 paṭughaṇṭāravaśatāṃ vāsavīm aśanīm iva /
MBh, 12, 64, 13.1 darśayāmāsa taṃ viṣṇū rūpam āsthāya vāsavam /
MBh, 13, 110, 18.1 sāgarasya ca paryante vāsavaṃ lokam āvaset /
Matsyapurāṇa
MPur, 51, 19.1 vāsavo'gniḥ kṛśānuryo dvitīyottaravedikaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 47.2 rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ taddhi tejaḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 8.1 mānasottaraśaile tu pūrvato vāsavī purī /
Viṣṇusmṛti
ViSmṛ, 78, 29.1 lavaṇaṃ vāsave //