Occurrences

Śatapathabrāhmaṇa
Ṛgveda
Amarakośa
Rājanighaṇṭu

Śatapathabrāhmaṇa
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
Ṛgveda
ṚV, 1, 140, 13.2 gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varam aruṇyo varanta //
Amarakośa
AKośa, 2, 593.1 yavyaṃ yavakyaṃ ṣaṣṭikyaṃ yavādibhavanaṃ hi yat /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 13.2 tilyaṃ tailīnaṃ syād iti ṣaṣṭikyaṃ ca yavyaṃ ca //