Occurrences

Rāmāyaṇa
Agnipurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Ratnadīpikā

Rāmāyaṇa
Rām, Yu, 20, 21.1 te suvelasya śailasya samīpe rāmalakṣmaṇau /
Rām, Yu, 20, 24.2 gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ //
Rām, Yu, 21, 1.2 suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan //
Rām, Yu, 21, 35.2 suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ //
Rām, Yu, 22, 1.2 suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan //
Rām, Yu, 28, 35.2 suvelārohaṇe buddhiṃ cakāra matimānmatim //
Rām, Yu, 29, 1.1 sa tu kṛtvā suvelasya matim ārohaṇaṃ prati /
Rām, Yu, 29, 3.1 suvelaṃ sādhu śailendram imaṃ dhātuśataiścitam /
Rām, Yu, 29, 8.2 rāmaḥ suvelaṃ vāsāya citrasānum upāruhat //
Rām, Yu, 29, 12.3 adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ //
Rām, Yu, 29, 18.2 salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvelapṛṣṭhe nyavasad yathāsukham //
Rām, Yu, 30, 1.1 tāṃ rātrim uṣitāstatra suvele haripuṃgavāḥ /
Agnipurāṇa
AgniPur, 9, 32.1 vānaraiḥ sa suvelasthaḥ saha laṅkāṃ dadarśa vai //
Matsyapurāṇa
MPur, 121, 6.1 sarvadhātumayaṃ divyaṃ suvelaṃ parvataṃ prati /
MPur, 121, 11.1 manaḥśilāmayaṃ divyaṃ suvelaṃ parvataṃ prati /
Garuḍapurāṇa
GarPur, 1, 143, 41.1 suvelāvasthitaścaiva purīṃ laṅkāṃ dadarśa ha /
Ratnadīpikā
Ratnadīpikā, 3, 1.1 siṃhale ca suvele ca malaye gandhamādane /