Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasārṇava
Skandapurāṇa
Sūryaśatakaṭīkā
Vātūlanāthasūtravṛtti
Caurapañcaśikā
Kaiyadevanighaṇṭu

Atharvaveda (Śaunaka)
AVŚ, 4, 38, 1.1 udbhindatīṃ saṃjayantīm apsarāṃ sādhudevinīm /
AVŚ, 10, 5, 36.1 jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ /
AVŚ, 16, 8, 1.1 jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam /
AVŚ, 16, 9, 1.0 jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ //
Jaiminīyabrāhmaṇa
JB, 1, 235, 18.0 kṛtenodbhinatti //
JB, 1, 312, 28.0 tau hīdaṃ sarvam ājisṛtyāyām udabhinttām //
Kauśikasūtra
KauśS, 5, 5, 13.0 udbhindatīṃ saṃjayantīṃ yathā vṛkṣam aśanir idam ugrāyeti vāsitān akṣān nivapati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 77.0 tasyāśvattho mūrdhna udabhinat //
Vārāhaśrautasūtra
VārŚS, 3, 3, 3, 26.1 brāhmaṇaś catuḥśatam akṣān apacchidyodbhinnaṃ rājña iti rājñe prayacchati //
Āpastambaśrautasūtra
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
Mahābhārata
MBh, 5, 97, 17.2 ā prajānāṃ nisargād vai nodbhidyati na sarpati //
MBh, 7, 76, 25.1 udbhinnarudhirau kṛṣṇau bhāradvājasya sāyakaiḥ /
MBh, 8, 33, 34.1 udbhinnarudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan /
MBh, 9, 15, 56.2 udbhinnarudhirau śūrau madrarājayudhiṣṭhirau //
MBh, 9, 56, 58.2 udbhinnarudhiro rājan prabhinna iva kuñjaraḥ //
Rāmāyaṇa
Rām, Yu, 85, 16.2 papāta sa gadodbhinnaḥ parighastasya bhūtale //
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 6, 289.1 upagṛhya ca vepamānāṃ saṃmīlitākṣīṃ madaṅgasparśasukhenodbhinnaromāñcāṃ tādṛśīmeva tām anavatārayann atiṣṭham //
Harṣacarita
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kumārasaṃbhava
KumSaṃ, 1, 24.2 vidūrabhūmir navameghaśabdād udbhinnayā ratnaśalākayeva //
Liṅgapurāṇa
LiPur, 1, 74, 25.2 āśu brahmāṇḍamudbhidya nirgacchannirviśaṅkayā //
LiPur, 2, 46, 14.2 āśu brahmāṇḍamudbhidya nirgacchedaviśaṅkayā //
Matsyapurāṇa
MPur, 25, 57.3 prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ //
MPur, 43, 30.2 krīḍanneva sukhodbhinnaḥ pratisroto mahīpatiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 2.0 kṛtaṃ bhinnodbhinnādyaṃ tad bhaikṣam utsṛṣṭaṃ yathālabdhaṃ vidhinā prāptamupayojyam //
Suśrutasaṃhitā
Su, Utt., 47, 63.1 udbhinnanīlanalināmburuhākarāṇāṃ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ /
Sūryaśataka
SūryaŚ, 1, 15.2 ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 20.1 raviprabhodbhinnaśiromaṇiprabho vilolajihvādvayalīḍhamārutaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 5.1 pulakodbhinnasarvāṅgo muñcan mīladdṛśā śucaḥ /
Bhāratamañjarī
BhāMañj, 5, 618.2 avocaṃ kiṃcid udbhinnakopasvedārdravigrahaḥ //
Kathāsaritsāgara
KSS, 2, 6, 27.1 rativallīnavodbhinnamiva pallavamujjvalam /
Rasārṇava
RArṇ, 18, 132.1 udbhinnacūcukā śyāmā surūpā subhagā śubhā /
Skandapurāṇa
SkPur, 13, 114.1 īṣadudbhinnakusumaiḥ pāṭalaiścāpi pāṭalāḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 5.0 kiṃcid udbhidyamānā udgacchantī //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 8.0 anyatra yūnāṃ mukhe udbhidyate //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 5.0 anāhatahataś ca ubhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ //
Caurapañcaśikā
CauP, 1, 35.2 udbhinnaromapulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi //
Kaiyadevanighaṇṭu
KaiNigh, 2, 109.2 bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt //