Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ

Carakasaṃhitā
Ca, Cik., 3, 30.2 śarīraṃ balakālastu nidāne saṃpradarśitaḥ //
Ca, Cik., 3, 49.2 hetavo vividhāstasya nidāne saṃpradarśitāḥ //
Mahābhārata
MBh, 6, 15, 60.1 dāruṇaḥ kṣatradharmo 'yam ṛṣibhiḥ saṃpradarśitaḥ /
MBh, 9, 57, 32.1 duryodhanena pārthastu vivare saṃpradarśite /
MBh, 14, 51, 20.1 karṇasya ca vadhopāyo yathāvat saṃpradarśitaḥ /
Rāmāyaṇa
Rām, Utt, 85, 19.3 yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam //
Kūrmapurāṇa
KūPur, 2, 5, 1.3 nanarta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan //
Liṅgapurāṇa
LiPur, 1, 96, 14.1 tato matparamaṃ bhāvaṃ bhairavaṃ saṃpradarśaya /
Suśrutasaṃhitā
Su, Utt., 65, 41.2 sāmānyadarśanenāsāṃ vyavasthā saṃpradarśitā /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 4.0 anyad apy anirvacanīyam upakārāntaraṃ tṛtīyasūtreṇa anuśāsti saṃpradarśayati //
KādSvīSComm zu KādSvīS, 4.1, 5.0 idānīṃ sūtracatuṣṭayasya sākalyena kṛtsnaṃ tātparyārthaṃ saṃgṛhya avyabhicaritaṃ sarvasūtrāṇāṃ rāddhāntavākyaṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 7.1, 6.0 anyad apy upakārāntaram uttarasūtreṇa saṃpradarśayati //
KādSvīSComm zu KādSvīS, 12.1, 3.0 yoṣāyā anuprāśanena taddvārā uttararūpe phalavaiśiṣṭyaṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 21.1, 3.0 nanu atyāvaśyakatvena īdṛkkarmavidhānaṃ kutrābhivyāptam iti cet tat sthānaṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 24.1, 4.0 niyamavidheḥ tātparyārthaṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 29.1, 3.0 yuvatīnāṃ prāśane niyamavidhiṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 32.1, 4.0 anyad apy utkṛṣṭataraṃ phalaviśeṣāntaraṃ svīkāramātreṇa saṃpradarśayati //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 4.1 brahmāṇaṃ sā tadovāca sthānaṃ me saṃpradarśyatām /